SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON: Post Colophonic OPENING: CLOSING पदार्थमालां यदि नाम बाला लीलावशादप्यनुशीलयन्ति । तदा दुरूहार्थपयोधिपारं विना विचारं परिशीलयन्ति ।। २ ।। इति श्रीजयरामपञ्चाननविरचितायां पदार्थमालायां द्रव्यपरिच्छेदः समाप्तः । शुभमस्तु लेखकपाठकयोः । शुभं भवतु कल्याणमस्तु । [ In a different handwriting ] संवत् १६६६ वर्षे अग्रहणशुक्लदशम्यां लिखापितमिदम् । ___1467. शब्दनिरूपणम् श्रीगणेशाय नमः । श्रीवेदव्यासाय नमः। उपमानस्य शक्तिग्राहकत्वेन शब्दोपजीव्यत्वात् तन्निरूपणानन्तरं शब्दो निरूप्यत इत्याह-अथेति । यद्यप्यति देशवाक्यरूपस्य शब्दस्याप्युपमानोपजीव्यत्वं तथापि न सर्वस्य तथात्वमुपमानस्य तु सङ्कतमात्रविषयतया सर्वस्यैव शब्दोपजीव्यत्वं, अतस्तदेव पुरस्कृतमिति ध्यायेयम् । तथा चोपस्थितपदार्थपरित्यागादनुपस्थितपदार्थकल्पनादभावविधित्वाच्च नियमापेक्षया दोषत्रयवतीपरिसंख्यानन्यगत्येति । तत्रेदं चिन्त्यम्, याजनादिजन्यतत्तदर्जने इतरोपायव्युदासस्यार्थलभ्यत्वेपि कृष्यादिभिर्जियेदित्यस्याप्राप्तेः । अनन्यगत्या नियमेपि निषेधस्यैव वाक्यार्थत्वौचित्यात् । अन्यथा कृष्यादिभिरर्जयेदेव तज्जन्यार्जन तत्सम्बन्धव्युदासाभावादिति । श्रीरस्तु । निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मी: स्थिरा भवतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्यायात् पथः प्रविचलन्ति पदं न धीराः ॥ १ ॥ 1507. विवेकमार्तण्डः ॐ नमः परमात्मने, श्रीगुरवे नमः । ॐ । श्रीगुरु परमानन्दं वन्दाम्यानन्दविग्रहम् । यस्य सन्निधिमात्रेण चिदानन्दायते वपुः ।। १ ।। गोरक्षशतकं वक्ष्ये भवपाशंविमुक्तये । आत्मबोधकरं पुंसां विवेकद्वारकुञ्चिकाम् ।। २ ।। दुग्धे क्षीरं घृते सपिरग्नौ वह निरिवार्पितः । अद्वयत्वं व्रजेन्नित्यं योगवित्परमे पदे ।। ८६ ॥ भवभयवने वन्ह(ह नि) मुक्तिसोपानमार्गतः । परमार्थे प्रकटितं ग्रन्थं गुह्यातिगुह्यकम् ।। ६० ।। ___ इति श्रीगोरक्षनाथविरचितो विवेकमार्तण्डः समाप्तः। संवत १८७६ शाके १७४४ माघकृष्ण ११ भं OPENING: CLOSING: COLOPHON Post-Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy