SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ 38 W.-OPENING: W.-CLOSING : & COLOPHON: Catalogue of Sanskrit & Prakrit Manuscripts Pt, II-A (Appendix) गुरुगणना यत्पूर्वं यस्याग्रे स ग्रहाग्रणीतनयः । कविमिव तं कवयन्तं तातं नारायणं वन्दे ॥ २ ॥ Ct. CLOSING : & COLOPHON OPENING : CLOSING : Jain Education International मुक्तावलीप्रकाशात् स्फुरिते चषके समर्पितं सुधिया । गंगारामेण मया पिबन्तु तर्कामृतं सुधियः ॥ ३ ॥ दुःख जन्मप्रवृत्तिदोष मिथ्याज्ञानानामुत्तरोत्तरायापे ( पाये ) तदनन्तराभावादपवर्गः । विशेष्य सङ्गतस्यान्ययोगव्यवच्छेदः यथा पार्थ एव धनुर्धर इत्यादी । एवं दिशा सर्वत्र बोध्यम् । इति श्रीजगदीश भट्टाचार्यविरचितं तर्कामृतं समाप्तम् । चषक सुवर्णस्पर्श दिनकरकरकृतपरामर्शम् । जगदीशमथनकल्पं पिबन्तु तर्कामृतं तदाकल्पम् ॥ १ ॥ सूत्रं स्वयं न वलितं मरिणर्न घटितस्तथापि चास्माकम् । मालाकाराणामिव ममता ग्रन्थे स्वकीयकौशल्यात् ॥ २ ॥ इति श्रीजड्युपनामकगङ्गारामविरचितस्तर्कामृतचषक: सम्पूर्णः । वर्षे वर्षाकाले चषकं षोडशवसुवसुधामिलिते ।१८१६ | व्यलिखद् गंगारामो गंगारामोभयप्रीत्ये ॥ X X X [ In a different handwriting ] तर्कामृतचषक पुस्तकं सम्पूर्णम् ॥ तर्का मृतचषकोऽयं गंगारामेण शोधितः सर्वः । पुस्तकलालसमनसो विदुषो मनसोऽस्तु तोषाय ।। १ ।। श्रीसाम्ब सदाशिवार्पणमस्तु | 1461 पदार्थमाला श्रीहरिः । स्वीकृतकुपितयशोदाश्रमहरगोदामबन्धनव्यसनम् 1 नलिनीदलसुकुमारं नन्दकुमारं नमस्यामः ।। १ ॥ श्रीमता जयरामेण युक्ति मौक्तिकगुम्फिता । पदर्थमाला सन्माला विलासाय विधीयते ॥ २ ॥ भाष्याक्तिषु हीनयुक्तिषु रतिः प्रेक्ष्यावतां नेक्ष्यते, प्राचार्य विहिता वियुक्तिरहिता वारणी क्वचिल्लक्ष्यते । मत्वैवं जयराम एष विपुलैः सद्युक्तिमुक्ताफलैः, प्रव्यक्तां विततान कोविदमुदे शब्दार्थमालामिमाम् ॥ १ ॥ श्रीरामाय नमः । श्री । For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy