SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING : COLOPHON : Post-Colophonic : Ct. OPENING : Ct. CLOSING : COLOPHON Post-Colophonic : Ct. OPENING : Jain Education International संग्रामपुर वास्तव्ये श्रीनेमिनाथचैत्यालये श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे आचार्यश्री कुन्दकुन्दाचार्यान्वये भट्टारक श्रीजिनचन्द्रदेवास्तत्पट्टे भट्टारक श्रीचन्द्रकीतिदेवास्तत्पट्टे भट्टारकश्री देवेन्द्रकी तिस्सदाम्नाये खण्डेलवालान्वये भोसागोत्र े साहश्री भरथा-तत्पुत्रः साह श्रीगंगा-तद्भार्या गोरादे तत्पुत्रास्त्रयः प्रथमः पुत्रः चिरजीवी सहसमलस्तद्भार्या सुहागदे, द्वितीयपुत्रः चिरजीवी कला तृतीय: चिरजीवी मल्ला एतेषां मध्ये श्रीजिनोपदिष्टधर्मनिरतः श्रीमज्जिनेन्द्रचरणकमलवरभ्रमरः श्रावकाचारचतुरः आहाराभयभैक्ष्यशास्त्रेतिवरदानचतुष्टयीवितरणक कल्पवृक्षः इत्याद्यनेकगुरणगरणालंकृतः चिरजीवी श्री सहसमल्लस्तेनेयं मितभाषिरणी टीका लिखाप्य श्रनादिकालबद्ध ज्ञानावरणकर्मक्षयार्थं । ज्ञानपात्र पण्डितकेशवस्तस्मै पठनार्थं दत्ताः । दातुः कल्याणमस्तु | सुखदेवर्षे प्रतिरियम् । 1413. अनुमितिविचारः श्रीगणेशाय नमः | श्रीरामचन्द्राय नमः । अनुमिति परामर्शयोः सामान्यतोऽनुमितित्वपरामर्शत्वाभ्यां कार्यकारणभाव: परामर्शत्वं जातिविशेष: । न तु व्याप्तिविशिष्टपक्षनिश्चयत्वम् । अतो व्याप्त्यादेः साध्यादिभेदेन अनुगमेपि न क्षतिः । न च तादृशतातो मानाभावः । अनुमितिरूपानुगत कार्य जनकजनकतावच्छेदकतयैव तत्सिद्ध: । 37 इति श्रीहरिरामतकलिङ्कारविरचितोऽनुमितिविचारः समाप्तिमगात् । संवत् १८०५ मीति श्रगहन वदी ५ वार प्रतवार के पोथी समाप्त | जो देख्या सो लिखा मम दोष न दीयते । 1455. तर्कसङ्ग्रह - बालबोधिनीटीका गणाधीशं नमस्कृत्य सर्वविघ्नहरं विभुम् । तर्कसंग्रह सद्व्याख्यामातनोमि मनोरमाम् ॥ १ ॥ ननु प्रमाणप्रमेयादिना विद्यमानत्वात् कथं सप्तैव पदार्था इत्यत श्राह - सर्वेषा - मिति प्रमाणप्रमेयादीनामित्यर्थः । अपि न सक्तिः सादृश्यादिपरिग्रहः उक्तपदार्थानां द्रव्यादिपदार्थः । इति श्रनम्भट्टकृत तर्कसंग्रहटीका बालबोधिनी सम्पूर्णा । संवत् १७८६ वर्षे । होलिकादिने । श्री 1458. तर्कामृतञ्चषक टोकाञ्चितम् श्रीगणेशाय नमः | श्रीसरस्वत्ये नमः | श्रीगुरुभ्यो नमः । ॐ आत्मरूप गुणनृत्यकारिणे लोचनाकलिततत्त्वसाक्षिणे । नूतनोद्भवसमाधिहेतवे नीलकण्ठगुरवे नमो नमः ।। १ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy