SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 36 Ct. COLOPHON: Post-Colophonic : Ct. OPENING : (f. 2) Ct. CLOSING : COLOPHON: Ct. OPENING : (f. 2) Catalogue of Sanskrit & Prakrit Manuscripts P. II-A. (Appendix) Ct. CLOSING COLOPHON: Post-Colophonic : Jain Education International गुरुशार्ङ्गधरेण वोधबीजं यदनन्तेति दधे बुधास्तदीयम् । इममङ्कुरमादरः फलं चेन्न विभीत पदार्थचन्द्रिकाख्यम् ॥ १ ॥ इति श्रीमत्ताकिक चक्रचूडामणिश्रीमच्छेषानन्त पण्डितविरचितसप्तपदार्थोव्याख्या पदार्थचन्द्रिका समाप्ता । संवत् १७०४ वर्षे मार्गशीर्ष कृष्णपक्षे सप्तमीतिथी लिखितोऽयं ग्रन्थः शुभं भवतु श्रीभवतु । 1408. सप्तपदार्थोटीका अभावस्त्विति । यन्मतेऽभावो द्विविधः, संसर्गाभावोऽन्योन्याभावभेदादिति । संसर्गाभावस्त्रिविधः प्राग्भावप्रध्वंसाभावात्यन्ताभावभेदादिति च विभागस्तन्मतेऽभावत्वव्याप्यमभावसंसर्गाभावत्वं विभाजक, संसर्गाभावत्वव्याप्यं प्राग्भावत्वादिसंसर्गाभावविभाजकम् । एतन्मते तु संसर्गाभावत्वं विभाजकोपाधिर्नास्त्येव । श्री वासुदेवपरायण श्रीविष्णुदासतनू जन्म- बलभद्र माध्वीपुत्र कृतसन्दर्भः समाप्तः । रमापतिपदद्वन्द्वसमर्पणपटीयसी । बलभद्रकृता रम्या वर्ततां विदुषां मुदे ॥ १ ॥ इति श्रीबलभद्रकृता सप्तपदार्थोवृत्तिः समाप्तम् । 1410. सप्तपदार्थी - मितभाषिणीटीका × × × × मन्यसे तर्हि तत्प्रदर्शनेन विना व्यतिरेक प्रदर्शनात् । अप्राप्तकालता, श्रवयवविपर्यासवचनमप्राप्तकालता इति सूत्रे अवयवशब्दस्य उपलक्षरणतया, तदन्यविपर्यासस्यापि । तथात्वादिति श्रतो न व्यतिरेकिप्रमाण इति चेन्मैवं मंस्थाः । गौराष्ट्र देशोऽखिल राष्ट्रवर्यः सदाकरो दक्षिरणभूमिनिष्ट (ष्ठः) । विराजते सह्यगिरीन्द्रसानो यत्रास्ति गोकर्णमहाबलेशः ।। १ ।। तद्देशजन्मा यतिरेकदण्डी सरस्वतीमस्तकमाधवाख्यः । सोऽयं शिवादित्यकृतेर कार्षीट्टीकामिमां बालसुखप्रवृत्त्ये ।। २ ।। माधवाख्ययतीन्द्रेण कृष्णातीरनिवासिना । कृता सप्तपदार्थ्यास्तु टीकेयं मितभाषिणी ॥ ३ ॥ इति श्री मितभाषिणी सम्पूर्णा । नागपुरीयतपागच्छे नरपतिलिखितम् । सन्मानकपुरमध्ये । संवत् १६६७ वर्षे पोषमासे शुक्लपक्षे चतुर्थ्यां तिथौ रविवारे संपूर्णीजाता। लेखकपाठकयोः कल्याणमस्तु । श्रीरस्तु । श्रीः । [ The following लेखनप्रशस्ति is in a different handwriting ] संवत् १६६६ वर्षे श्रावणमासे कृष्णपक्षे षष्ठ्यां तिथो राजश्रीमानसिंहराज्य For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy