SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 35 अभिदधति यदेकं तन्नमामीह जन्म स्थितिलयपरितापारम्भहीनं स्वरूपम् ॥ १ ॥ महाविद्यानिगूढार्थदशिनी दीपिका मया । क्रियते धोमतामन्तस्तमोविच्छित्तिहेतवे २॥ पदाक्षेपः पूर्व तदनु परिपाटीविघटन, विपक्षव्यावृत्तिस्तदनु तदनु स्वार्थकथनम् । ततस्तेषां वृत्तिः प्रतिभटमुपक्रम्य विरले, स्थले कार्येत्येवं विवरणमिदं नः प्रभवति ॥ ३ ॥ अथ पुनरपि प्रथममेवानुमानं साध्याश्रयविपक्षव्यावर्त्तनेन भङ्गयन्तरेण दर्शयतिअपक्षेति । अस्यायमर्थः-अपक्षः पक्षादन्यो यः साध्यवान् स पक्षः। तद्वृत्ति विपक्षवृत्ति च यन्न भवति । यच्च साध्याश्रयो विपक्ष प्राकाशस्तस्मादन्यो यो विपक्षो नित्यमात्र तद्वत्ति न भवति । तथाभूतं धर्मान्तरं वास्तव पक्षे साध्यते इति सम्बन्धः । अथ पदयोजना-अत्र शब्देतरानित्येत्यनेनापक्षसाध्यवद्वत्तीति व्याख्यातम् । नित्यत्यनेन विपक्षान्वयीति । अवृत्तीत्यनेन यन्नेति । आकाशान्येत्यनेन साध्याश्रयविपक्षान्येति । नित्यमात्रत्ववृत्तित्वानधिक रणेत्यनेन विपक्षे व्यतिरेकभागिति । इति पदयोजना । अथ व्यावृत्त्यचिन्ता-आकाशधर्मवानिति कृते नित्यत्वेन विपरीतसाधनं स्यात्तदर्थ नित्यमात्रवृत्तित्वानधिकरणेति । तथापि द्रव्यत्वेन व्याघातः । तदर्थ प्राकाशान्येति । तथापि द्रव्यत्वेन व्याघातस्तदवस्थ एव, तदर्थमनित्यनित्यावृत्तीति । तथापि न विवक्षितसिद्धिरिति । शब्देत रेति पदं प(प्र)क्षिप्तम् । इति सर्वमनवद्यम् । इति षोडशोदाहरणम् । महाविद्यादशश्लोकी विवृताऽपि चिरन्तनः । मन्दधीवृद्धिसिद्धयर्थ विवृतेयं यथागमम् ॥ १ ॥ Ct.COLOPHON: इति महाविद्यादशश्लोकीविवरणम् । Post-Colophonic: संवत् १४६१ वर्षे सीरोहीनगरे लिलिखानम् । 1407. सप्तपदार्थी-पदार्थचन्द्रिकाटीका __श्रीगणेशाय नमः। कर्णोत्तंसितशेषशेषफणिभृत्पुच्छच्छटापीडनो न्मीलच्चन्द्रकलामृतोमिकरिणकास्वादेन मेदस्विता । मन्दस्पन्दविभिन्नबन्धमुरगाकल्पेन भीतिस्पृशः, स्पृष्टाया: सुदृशो विलोक्य वदनं हृष्यन् हर: पातु वः ॥ १ ॥ अध्यादव्याजसौभाग्यपदसङ्केतमन्दिरम् । महो महोदयद्वारं नवाम्बुदविडम्बितः ।। २ ।। अध्यादव्याजसौभाग्यसङ्कतसदनं जगत् । महो महोदयद्वारं महामरकतद्युतिः ।। ३ ।। OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy