SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ____34 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) OPENING: 1399. निश्चयतत्त्वनिरुक्तिः श्रीगणेशाय नमः। पर्वतोद्देश्यकवह निविधेयकानुमित्यादिकं प्रति धूमालोकादिविषयकसकलपरामर्शसाधारणवह निव्याप्यप्रकारकनिश्चयत्वादिनैव हेतुत्वम् । तत्र हेतुतावच्छेदके विषयता. निवेशे प्रयोजनाभावात्, । वह निध्याप्यत्वमत्र वह नयाभाववदवृत्तित्वं । एवं च व्यभिचाराभावेन तत्र कार्यतावच्छेदककोटी अव्यवहितोत्तरत्त्वनिवेशे प्रयोजनाभावात् । तदनिवेश्यैव तत्र कार्यकारणभावो बोध्य इत्याहुः, तदपरे न क्षमन्ते । इति श्रीरघुदेवतर्कालङ्कारविरचिता निश्चय [त] त्वनिरुक्तिः समाप्ता ॥ १ ॥ COLOPHON : OPENING COLOPHON: 1403. भाषारत्नम् श्रीमन्नित्यकुञ्जविहारिणे नमः । श्रीनिम्बादित्यस्वामिने नमः । चूडामणिपदाम्भोजभ्रमरीभूतमोलिना संक्षिप्य श्रीकणादेन भाषारत्नं वितन्यते ।। CLOSING : शक्यादशक्योपस्थितिहि लक्षणाजन्या न तु सैव लक्षणा इति । उच्यते, शक्यसम्बन्धो लक्षणा, अस्ति च गङ्गायां घोष इत्यादी गंगापदशक्यस्य प्रवाहस्य संयोगरूपसम्बन्धः तीर इति लक्षणा । सा च लक्षणा द्विविधा गौणी शुद्धा च । तत्र सादृश्यास्मकशक्य सम्बन्धो लक्षणा गौणी । तथा च चन्द्रो मुखमित्यादौ मुखे चन्द्रसादृश्यात् । तदन्या शुद्धा च । तथा च गंगायां घोष इत्यादी तीरसंयोगरूपगंगापदशक्यप्रवाहसम्बन्ध इति संक्षेपः । इति श्रीकरणादतर्कवागीशभट्टाचार्यविरचितं भाषारत्नं समाप्तम्। श्रीजगन्नाथस्वामिने नमः। 7404. महाविद्या-दशश्लोकीसूत्रं सविवरणम् अपक्षसाध्यवद्वृत्तिविपक्षान्वयि यन्न तत् । साध्यववृत्ति तायुक्त साध्यते साध्यजिते ॥ १ ॥ प्रात्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणाऽनित्यवृत्तिधर्मवान् मेयत्वाद् घटवत् ।। १ ॥ W..CLOSING : अपक्षसाध्यवद्वृत्तिविपक्षान्वयि यन्न तत् । साध्याश्रयविपक्षान्यविपक्षे व्यतिरेकभाक।। १० ।। यथा शब्दः शब्देतरानित्यनित्यावृत्त्याकाशान्यनित्यमात्रवृत्तित्वानाधिकरणाकाश धर्मवान् ॥ १६॥ W..COLOPHON : इति षोडशानुमानात्मकदशश्लोकीमहाविद्यासूत्रम् । Ct.OPENING: श्रुतिमयतनु केचित् केचिदानन्दरूपं विगलिततनु केचित् केचिदच्छस्वरूपम् W.-OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy