SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 33 COLOPHON: Post-Colophonic: शून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वं वा, सस्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय । इति श्रीभट्टाचार्यचूडामणिविरचितायां न्यायसिद्धान्तमञ्जर्या शब्दपरिच्छेदः । वेदाष्टाष्टेन्दु[१८८४]प्रमिते माघकृष्णे हरेदिने । देवीदत्तः सुपुत्रार्थ मञ्जरीमलिखन् मुदा ।। इति गंगाप्रसादार्थमिति । OPENING : CLOSING : 1397. न्यायसिद्धान्तमञ्जरी श्रीगणेशाय नमः। प्रणम्य परमात्मानं जानकीनाथशर्मणा । क्रियते युक्तिमुक्ताभिन्यायसिद्धांतमञ्जरी ॥ १॥ इह किल निखिलनिखिललोकविमोक्षमुख्योपायं मननोपायमात्मनस्त त्वज्ञानमामनन्ति । तच्च प्रमाणाधीनमिति प्रमाणं निरूप्यते । अयं गवय पदवाच्य इति सेयमुपमितिर्नाम, नत्वेतत्प्रत्यक्षं चक्षुरादिव्यापारविगमेपि जायमानत्वात् । न च मानसं ततो विलक्षणतयानुभूयमानत्वात्, अन्यथाऽनुमितेरपि पानसत्वापत्तः । नाप्यनुमितिः व्याप्तिज्ञानाय भावेऽप्युपपत्तेः । नाऽपि शाब्दं गवयत्वविशिष्टस्य उपस्थापकपदाभावात् । उपमितावयं गवयपदवाच्य इत्याकारिकायां गवयत्वावच्छेदेन गवयपदवाच्यत्वावगाहनात्, न तु गोसादृश्यावच्छेदेन तस्य गौरवेणानवच्छेदकत्वात् । अन्यथाऽप्रतीतमूलव्यवहारः प्रसंगः । न वा स्मृति xxxxxx 1398. न्यायसिद्धान्तमञ्जरी-तर्कप्रकाशिकाटीका श्रीगणेशाय नमः। प्रत्यक्षनिरूपणानन्तरमुपजीव्योपजीवकभावसंगत्या अनुमानं निरूपयन् प्रतिजानीतेअथेति । अथ शब्दोऽनन्तर्यवचनः । तत्र च प्रत्यक्षनिरूपणस्यार्थादवधित्वमवगम्यते । प्रत एव च सिद्धत्वमपि निरूप्यत इति वर्तमानार्थकलट्प्रत्ययेन च अनुमाननिरूपणस्य च साध्यलाभः । एवं च सिद्धसाध्यसमभिव्याहारे सिद्ध साध्यायोपयुज्यते इति न्यायन मलिनं ते वपुः स्नायाः इत्यत्रेवात्रापि प्रत्यक्षानुमाननिरूपणयोरुपजीव्योपजीवकभावलाभ: । तथा चोपजीवकत्वसंगत्याऽनुमाननिरूपणमिति भावः । किञ्चिज्जल्पितमत्र तद्बहुतरं कृत्वा हृदि ध्यायतां __ दोषरावृतमस्तयुक्तिनिवहं वाक्यं मदीयं बुधाः । चन्द्रः किञ्च कलङ्कितोऽपि भवति श्लाघ्याग्रगण्यः सतां बालत्वं यदि तत्र हेतुरधुना बालीयमेतद्वचः ।। इति श्रीदीक्षितशितिकण्ठशर्मविरचितायां न्यायसिद्धान्तमञ्जरीदीपिकायां तर्कप्रकाशाख्यायामनुमानपरिच्छेदः समाप्तः । OPENING: CLOSING : COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy