SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ 32 Catalogue of Sanskrit & Prakrit Manuscripts P. II-A (Appendix) Post Colophonic: Ct, OPENING, सप्ताशीतिश्लोक[सूत्र]टीकामानं विनिश्चितम् । सहस्रमेकं द्विशतीपञ्चादशदनुष्टुभाम् ।। २ ।। अङ्कतोऽपि शत १२५२ ग्रन्थाग्रं । संवत् १६१२ वर्षे माघशुक्लपूर्णिमातिथौ रविवारे लिखितम् । 1378. षड्दर्शनसमुच्चयः सटीकः ॐ श्रीसर्वज्ञाय नमः। Same as at no. 1377 इति श्रीषड्दर्शनसमुच्चयटीका समाप्तः । सप्ताशीतिश्लोकसूत्र-टीकामानं विनिश्चितम् । सहस्रमेकं द्विशतीद्वापञ्चाशदनुष्टुभाम् ॥ १॥ ग्र० १२५२ यादशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते ।। १ ।। शुभंभवतु । Ct. CLOSING: & COLOPHON : OPENING: CLOSING: 1394. न्यायरत्नप्रकरणम् वाचकशिरःकोटीरहीरवाचकश्री५श्रीकल्याणविजयगरिणचरणेन्दीवरेभ्यो नमः । श्रीशारदायै नमः। श्रीवीतरागाय नमः। ध्वंसितपरसिद्धान्तध्वान्तं गौतममतैकसिद्धान्तम् । नत्वा नित्यमधीशं शशधरशर्मा प्रकाशयति ।। १ ।। न्यायसिद्धान्तदीपोऽयं कथासु विजिगीषुभिः ।। धारणीयः प्रकाशाय सत्तकस्नेहसुप्रभः ।। २ ।। अनेनैव वाक्येनास्य ज्ञानमुत्पन्न इति तस्या[भ्रममूलकतया व्युत्पत्तिग्रहेने (हणे) समीचीन एव स्यादिति, मैवं, प्राद्यव्युत्पत्तिग्रहभ्रममूलकत्वेप्यग्रे समीचीनत्वोप० । अन्ये तु मतपोतप्यदिति श्रुतेरणिमादिप्रतिपादकश्रुतेश्च धर्माधर्मावनित्यज्ञानादिमपीश्वरे स्वीकुर्वतीति सर्वमवदातम् । इति महोपाध्यायशशधरविरचितन्यायरत्नप्रकरणः । श्री। शुभं भवतु । भद्रं भूयात् । 1396. न्यायसिद्धान्तमञ्जरी श्रीगणेशाय नमः। अथ शब्दो निरूप्यते । तत्र शाब्दप्रमितिकरणं शब्दः । शाब्दत्वं च शब्दात् प्रत्ये. मीत्यनुभवसिद्धो जातिविशेषः । जन्यपदधीजन्यत्वव्यभिचारि अनुभवत्वाव्यापकजाति COLOPHON : OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy