SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING: CLOSING : COLOPHON: Post-Colophonic : Ct. OPENING : Ct. CLOSING: & Colophon Jain Education International 1349. विरोधप्रकाशः श्रोम् श्रीवरदमूर्तिर्जयति । सत्तास्फु (स्फूर्ती यतो लब्धे विविधैभूतिभौतिकैः । जीवैश्च तटतत्वेन तन्महो जयति ध्रुवम् ॥ १ ॥ ध्यात्वादितद्विष्णुशिवादिशब्देस्तात्पर्य तो बोध्यमखण्डरूपम् । पुराणसिद्धान्तमताविरोधं यज्ञश्वराख्यः प्रकटीकरोति ॥ २ ॥ पुराणाद्यविरोधोऽयमित्थमाविष्कृतो मया । यज्ञश्वराभिघज्योतिर्विदा विद्वद्भिरीक्ष्यताम् ॥ ६७ ॥ इति ज्योतिर्विद्यज्ञश्वर विरचिते विरोधप्रकाशः समाप्तः । सं० १८६३ मार्गवदि ६ लिखितं बृजवासि सिल्लु काश्याम् । 1377 षड्दर्शनसमुच्चयः ॐ अर्हम् ज्ञानदर्पणले विमलेत्र यस्य जैनं यदेकमपि तेऽद्यापि भान्ति कलिकाल जदोषभस्म ये केचिदर्थनिवहाः प्रकटीबभूवुः । प्रोद्दीपिता इव शिवाय स मेऽस्तु वीरः ॥ १ ॥ बोधविधायिवाक्य मेवं श्रुतिः फलवती भुवि येन चक्रे । महत्तराया: श्रीमान् स नन्दतु चिरं हरिभद्रसूरिः ।। २ । सन्निधेहि तथा वाणी षड्दर्शनाङ्कषड्भुजे । षड्दर्शनव्यक्तिस्पष्टने प्रभवाम्यहम् ॥ ३ ॥ यथा व्यासं विहाय संक्षेपरुचिसत्वानुकम्पया ॥ टोका विधीयते स्पष्टा षड्दर्शनसमुच्चये ॥ ४ ॥ चारित्रमाप्य बचनेन इह हि जिनप्रशासन प्रभावनाविर्भावनप्रदोदय भूरियशाश्चतुर्दशशतप्रकरणोपकृतजिनधर्मो भगवान् श्रीहरिभद्रसूरिः षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्य हितहेतवे प्रकरण मारिसमारणो निर्विघ्नशास्त्रपरिसमाप्त्यर्थं स्वपरश्रेयोर्थं च समुचितेष्टदेवतानमस्कारपूर्वक मभिषेयमाह । तत्समाप्ती समाप्ता चेयं षट्दर्शनसमुच्चयटीका । खेलतोऽमू राजहंसौ यावद्विश्वसरस्तले । तावद् बुधैर्वाच्यमाना टीकेयं नन्दताच्चिरम् ॥ १ ॥ 31 For Private & Personal Use Only - www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy