SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 30 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) OPENING: 1314. भागवतस्वरूपशङ्कानिरासः श्रीगणेशाय नमः । श्रीभाग[व]तमष्टादशपुराणान्तर्गतमतिरिक्त वा, किं तावत् प्राप्तं, अतिरिक्त मिति । कुतः, प्रथमे व्यासनारदसंवादे व्यासभारतकरणोत्तरमपरितुष्टो नारदोपदेशत एतत्करणोक्तः । अष्टादशपुराणानि कृत्वा सत्यवतीसुतं (तः) । चक्रे भारतमाख्यानं वेदार्थैरुपवृहितम् । इति । ___अतः पुराणेषु कालत्रयस्य संकलीकृत्य कथना पुराणभारतयोः पूर्वापरभावस्थाविवक्षित्वात् पुस्तकान्तरेषु अष्टादशपुराणानां कति पाठदर्शनाच्च नाष्टादशबहिर्भावोऽस्येति प्रष्टादशान्तर्गतत्वमेव श्रीभागवतस्य बुद्धिमद्भिरनुसन्धेयमिति । ____ इतिश्रीवल्लभाचार्यचरणकतानपुरुषोत्तमविरचितः श्रीभागवत्तस्वरूपविषयकशङ्का निरासः समाप्तः । CLOSING : COLOPHON: Post Colophonic लिखितमिदं गोपीनाथेन । Ct. OPENING 1342. रासपञ्चाध्यायी सटोका ओम नमः । श्रीरासविहारिणे श्रीकृष्णाय । रसं यमाहुः श्रुतयः परेशं गुणार्णवं त्विधनमम्बुदाभम् । पीताम्बरं वेणुधरं किशोरं स नन्दसूनुस्तनुतां मुदं नः ।। १ ।। जानाति यां नन्दसुतः पुमर्थ स्वयं पुमर्थोऽपि निजं परेशः । सा राधिका श्रीनिकराधिका मे रासेश्वरी हृत्कमले चकास्तु ॥ २ ॥ कृष्णं च राधां च तयोविशुद्धां लीलां च यो वेत्ति बुधो यथावत् । विरक्तचूडामणिरिद्धभावः स मां मुनिर्व्याससुतः पुनातु ॥ ३ ॥ (ऊ) नत्रिशे वेणुनादो रुक्षता भासिका गिरः । विक्रीडितं ततोऽद्धिकौतुकं चेति वर्ण्यते ॥ वजस्त्रीणां भावानमृतमधुरानाशु दधति भूता श्रीराधाया महिमनिकरेणातिगुरुणी। इयं पञ्चाध्यायोविवृतिरमितार्था शिखरिणी, ___जगन्नाथप्रीत्यै किमु विशदवर्णा न भविता ॥१॥ पञ्चाध्यायोटिप्पणीभावरत्नश्चित्रा विद्याभूषणेन प्रगीता । एतां श्री गोविन्दपादाब्जभृङ्गा: कारुण्यार्द्राः साधवः शोधयध्वम् ।। २ ॥ इति वैष्णवानन्दिन्यां दशमस्कन्धटिप्पण्यां त्रयत्रिंशः ॥ ३३ ॥ Ct. CLOSING : COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy