SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ 28 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) पूर्व गुर्जरदेशतः समभवद् देवाख्यविप्रः सुधीः, श्रीलक्ष्मीधरकोऽस्यसूनुरभवज्ज्योतिर्विदामग्ररसीः । तत्पुत्रो हरिभक्तिनिष्ठितमतिर्यो रामशिष्योऽभव __तेनाकारि सुवोधिनीति विठुषामानन्ददा टिप्पणी ॥ १॥ श्रीमन्माथुरवेशजोऽमलमतियों द्वारकादासक: श्रीकृष्णांघ्रिसरोजभक्तिसुदृढः सत्सङ्गमे हे घृणी(?) । विद्वदैन्यहरोऽमरात्मज इति ख्यातः सुधर्मावनी तेनैवाच्युततोषणाय सुधिया कारायिता टिप्पनी (रणी) ॥ २ ॥ दिक्पञ्चेन्दुमिते शकेन्द्रसमये सौम्यायने भास्करे, चैत्र मासि वसन्तसंज्ञकऋतौ पक्षे सिते भार्गवे । पञ्चम्यां हि तिथौ शुभे निऋतिभे लग्ने वृषे टिप्पनी (णी) ___ श्रीलक्ष्मीधरसूनुना विरचिता प्रीतोऽस्तु राधापतिः ॥ ३ ॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र जनः सुखी भवतु ।। शुभमस्तु। 1288. पुष्करप्रादुर्भावो मिताक्षराटीकासहितः Ct. OPENING: श्रीगणपतये नमः । नत्वा नारायणं वेदव्यासं मुनीन् गुरून गुरुन् । कुर्वेऽहं पुष्करप्रादुर्भावटीकां मिताक्षराम ॥ १ ।। भविष्यनिरूपणानन्तरं पुष्करप्रादुर्भावकथां निरूपयितुकामः तद्बीजभूतं जनमेजयप्रश्नमवतारयति-प्रभावमिति साद्धन । पुष्करे भगवन्नाभिकमले पुरा देवाः सप्त]र्षिगरण उद्भुतं एतदरूपं निखिलं पद्मनाभस्य योग प्राख्याहीत्यन्वयः । कीदृशस्य सागराम्भसि स्वपतः । कीदृशं योगं प्रभावं प्रभवत्यस्मादिति प्रभावस्तं सृष्टिकारकमित्यर्थः ॥ १॥ Ct. CLOSING उक्तपुष्करप्रादुर्भावकथाश्रवणादेः फलमाह-सार्द्धन इमामिति । इमां पुष्कर प्रादुर्भावरूपां यः श्रावयेत् । किं कृत्वा सर्वमिदमध्यात्मरूपमाख्यानं अधीत्य स्मृत्वा, इक् स्मरणे' इति धातुः । अध्यात्मरूपां कथां यः श्रावयेत् स देवलोके महीयत इति सम्बन्धः । सार्द्ध श्लोकः। पुष्करव्याख्यया देवपूजितः पुष्करेक्षणः पथिना पत्रवत् पूजय दले पृमाजले स्थितम् ।। ५६ ।। COLOPHON: इति पुष्करटोकायां विश्वेश्वरविरचितायां षड्विंशोऽध्यायः । समाप्तोऽयं ग्रन्थः । Post-Colophonic: संवत् १७६५ वर्षे पुरुषोत्तममासे कृष्णपक्षे प्रतिपत्बुधे व्यासक्षेत्रछे (स्थे)न श्रीगोडज्ञातीयभट्टरायनन्दनात्मजेन वीरनन्दमेन लिखितम् । तथा पुत्रपौत्राद्यवलोकनार्थम् । शुभं भवतु लेखकपाठकयोः । श्रीरस्तु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy