SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 27 OPENING: CLOSING: COLOPHON: OPENING: 1275, दानभागवतम् श्रीगणेशाय नमः । योगिनां वल्लभं नत्वा गिरं कामेश्वरी ततः । दानभागवते चास्मिल्लिख्ये सत्तत्वलक्षणम् ॥ १ ॥ तत्रादौ ग्रन्थस्य पौराणिकत्वात् पुराणप्रतिपादनं विचार्यते । किमर्थः पुराणसंग्रहो भगवता ब्रह्मणा निष्पादितः उच्यते च । सूत उवाच यं प्रव्रजंतमनुपेतमपेत कृत्यं द्व पायनो विरहकातर प्राजुहाव । इति मूलं, अन्यानि पद्यानि प्रथमाध्यायोक्तानि सर्वान्यनार्षाणीति दिक् । द्वितीयाध्याय एव प्रथमाध्यायः । नमोस्तु कामेश्वर्य । ___ इति वणिकुवेरानन्दकृते दानभागवते पौराणिके द्वितीयपरिच्छेदे पञ्चमोपदेशे भागवतप्रतिपादनं नाम प्रथमोधिकारः। 1276. दुर्जनमुखचपेटिका __ श्रीगणाधीशाय नमः। वल्लवीवल्लभं नत्वा ब्रुवे विद्वविनिश्चयम् । भागवताभिधे ग्रन्थे आर्षानार्षत्वसंशये ॥१॥ CLOSING: ननु स्मतीनां ऋषिप्रणीतत्वे सति वेदाविरुद्धार्थकत्वेन प्रामाण्यमिति चेन्न, लाघ वेन वेदाविरुद्धार्थकत्वेन तत्प्रामाण्यस्योचितत्वात् । COLOPHON इति श्रीरामाश्रमविरचिता दुर्जनमुखचपेटिका समाप्ता । 1280. नित्यविहारलोलावर्णनं सुबोधिनीसहितम् OPENING : श्रीगणेशाय नमः । व्यास उवाच नैमिषे सूतमासीनं पप्रच्छुऋषयोऽमलाः । किं नित्यं भगवद्रूपं ब्रूहि नो रोमहर्षणे ॥ १ ॥ नैमिषे नैमिषारण्ये प्रासीनं उपविष्टं सूतं सूतपुत्र वा शिष्यपुत्र ऋषयः शौनकादयः अमलाः निष्कल्मषा: इदं वक्ष्यमाणं पप्रच्छुः । कि पृष्ट वक्त इत्याह-भगवद्रूपं नित्यम् । किमिति हे रोमहर्षणे नो अस्मभ्यं ब्रूहि कथय । यत्र ब्रह्मादयो देवा वशिष्ठाद्यास्तपोधनाः क्रीडन्ति मातरः सर्वाः कुमारैः सह यत्र च । CLOSING: इति श्रीबृहदवामनपुराणे माहेश्वर्या संहितायां लीलावर्णने नित्यविहारसबोधिन्यां & COLOPHON टिप्पनिकायां षष्ठोंशः । समाप्ता नित्यविहारलीला। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy