SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 26 COLOPHON : Post Colophonic: OPENING: CLOSING : COLOPHON : Post-Colophonic: OPENING: CLOSING : COLOPHON : Catalogue of Sanskrit & Prakrit Manuscripts P. II-A ( Appendit) हित्वा पुरन्दरो दीनं अतएव परं तत्त्वं देवानां पदमल्पकम् । मुनीनामिदमुत्तमम् ।। ५७ ।। दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया । यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ५८ ॥ इति श्रीपद्मपुराणे उत्तरखण्डे पञ्चाशत्साहस्रयां संहितायां वैयासिक्यां गीतामाहात्म्यै उमामहेश्वरसंवादे श्रष्टादशोध्यायः ।। १८ । १००० । संवत् १७८९ माघसुदि ५ भौमवासरे लिखितं त्रिवाडी जदुराम मिश्र सदानन्दजी पठनार्थम् । श्रीकृष्णाय नमः । Jain Education International 1264. जन्माष्टमी कथा श्रीगणेशाय नमः | श्रथ जन्माष्टमी लिख्यते । वेदव्यासाय नमाम्यहं । युधिष्ठिरोवाच - जन्माष्टमीव्रतं ब्रूहि विस्तरेण मम प्रभो । कुतः कालात्समुत्पन्ना किं पुण्यं को विधिः स्मृतम् (तः ) ॥ १ ॥ तस्य देशस्य राज्ञो हि सौराज्यं विगतद्वयम् । पर्जन्या वहत ( वः ) तत्र न भवन्ति हय पद्रवाः ॥ भुंक्त ह विपुलान् सर्वान् कामान् मानो ( मनसे ) प्सितान् ( ? ) । पुत्रपौत्रादिकां लक्ष्मीं प्राप्नुयात् सुचिरं पदम् ॥ इति श्रीपद्मपुराणे जन्माष्टमीकथा सम्पूर्णम् । संवत् १६०२ प्रमान्ये मासोत्तमे भाद्रपदमासे कृष्णपक्षे तिथी १२ शुक्र े लिखितं गोलवाल नारायण हस्ताक्षर श्रीरस्तु कल्याणमस्तु । X X X पुस्तक भट्टजी श्रीप्रथीराजजी री छे । पोल मे भट न लिखी छे । शुभं भवतु । कश्यप उवाच --- 1274. दशादित्यव्रतकथा श्रीगणेशाय नमः | भानुवारे सिते पक्षे दशम्यां चैव नारद । प्रातःकालेऽथ मध्यान्हे स्नानं कुर्याद् यथाविधि ॥ पितृमातृपरित्यागी स्वामिनं संकटे । त्यजेद् वा धर्मपत्नीं च दुर्दशा प्राप्यते नरैः । तस्मात् सर्वप्रयत्नेन न्यायमार्गरतो भव । शांतत राज्यं न्यायमार्गेण वर्तते ॥ इति श्रीस्कन्दपुराणे कश्यपनारदसंवादे दशादित्यव्रतं सम्पूर्णम् । शुभं भवतु । For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy