SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur Jodhpur Collection) 25 OPENING : COLOPHON : Ct. OPENING: 1159. भागवतक्रमसन्दर्भटीका (द्वादशस्कन्धः) श्रीमद्राधागोविन्दौ जयताम् । तदेवमेकादशस्कन्धपर्यन्तग्रन्थेन निजाभीष्टं श्रीकृष्णलक्षणमाश्रयं यथावनिरूप्य पुराणोपसंहा[रा]य द्वादशस्कन्ध प्रारभ्यते । यत्र तदन्तर्धाने लोकानां दुःखमेव स्यादिति दर्शयित्वा कथं चित्तं जगता(तो) नु निस्तारः स्यादिति च दर्शयिष्यते । इति कलियगपावनस्वभजनविभजनप्रयोजनावतारश्रीश्रीभगवत्कृष्णचैतन्यदेव चरणानुचरणाचारविश्ववैष्णव राजसभासभाजनभजनरूपसनातनानुशासनभारतीगर्भे श्री. भागवतसन्दर्भ क्रमसन्दर्भो नाम सप्तमः सन्दर्भः । समाप्तश्चायं श्रीभागवतसन्दर्भः । 1174. विश्णुपुराणं स्वप्रकाशटीकासहितम् श्रीगणेशाय नमः । श्रीपरमानन्दमाधवाय नमः । श्रीबिन्दुमाधवं वन्दे परमानन्दविग्रहम् । वाचं विश्वेश्वरं गङ्गां पराशरमुखान् मुनीन् ॥ १॥ श्रीमच्चित्सुखयोगिमुख्यरचितव्याख्यां निरीक्ष्य स्फुटं , तन्मार्गेण सुबोधसङ्ग्रहवतीमात्मप्रकाशाभिधाम् । श्रीमद्विष्णुपुराणसारविवृति कर्ता यतिः श्रीधर स्वामी सद्गुरुपादपद्ममधुपः साधुः स्वधीशुद्धये ॥ २ ॥ श्रीमद्विष्णुपुराणस्य व्याख्या स्वल्पातिविस्तरा। प्राचामालोक्य तद्व्याख्या मध्यमेयं विधीयते ॥ ३ ॥ इति श्रीविष्णुपुराणव्याख्यायां सुप्रकाशाख्यायां चतुर्थे ऽशे चदुर्दशोऽध्यायः। .. xxx परमात्मपक्षे तु त्वदुत्कं पीनत्वादिकमत्यन्तं नियुक्तिकमित्याहआत्मेति । शुद्धो देहादिव्यतिरिक्तः अक्षरोऽचलः शान्तो रागादिशून्यः निर्गुणः सत्वादिगुणशून्यः प्रकृतेरपि परश्च ।। ६७ ॥ 1252. गीतामाहात्म्यम् श्रीगणेशाय नमः। अतसीपुष्पसंकाशं खगेन्द्रासनमच्युतम् । शयालु शेषशय्यायां महाविष्णुमुपास्महे ।। १ ॥ Ct. CLOSING: (4. f. 27) (4. f. 39) OPENING: ईश्वर उवाच--- कदाचिदासने रम्ये सुखासीनं मुरद्विषम् । प्रानन्दयित्री लोकानां लक्ष्मीः पप्रच्छ सादरम् ॥ २ ॥ स तमष्टादशाध्यायमपठत्तेन शिक्षितम् । अथ पुण्येन तेनाsसो विष्णोः सायुज्यमाययौ ॥ ५६ ॥ CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy