SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) इति ते कथितं सर्वं समासेन महेश्वरि । गोप्तव्यं च प्रयत्नेन स्वयोनिरिव पार्वति || श्रीकृष्णरूपगुणवर्णनशास्त्रत्रगैः, CLOSING : COLOPHON: Post Colophonic: OPENING: CLOSING : COLOPHON : बोधाधिकार इह चेदलमन्यपाठः । तत्प्रेमभाव रसभक्तिविलासरास हारेषु चेत्खलु मनः किमु कामिनीभिः । तं चेतसापि भजतां व्रजबालकेन्द्र, वृन्दावनं क्षितितलं यमुनाजलञ्च । तद्भक्तपदपङ्कजधूलिभिश्चे लिप्तं वपुः किल वृथा गुरुचन्दनाद्यैः ।। इति श्रीपद्मपुराणे पातालखण्डे साराध्यायसंग्रहो श्रीमहादेवपार्वती सम्वादे वैष्णव धर्मोत्कर्षवर्णने द्वादशोध्यायः । इति श्रीद्वादशाध्यायी समाप्ताऽभूत् । संवत् १८३८ क्वारमासे शुक्लपक्षे १ परवा शुभमस्तु श्रीराधा । ऋषय ऊचु: सूत उवाच - सूत उवाच Jain Education International 978. पद्मपुराणम् (पातालखण्ड: ) ओम् स्वस्तिश्रीगणेशाय नमः । सम्यक् श्रुतो महाभाग ! त्वत्तो रामाश्वमेधकः । इदानीं वद माहात्म्यं श्रीकृष्णस्य महात्मनः ॥ शृण्वन्तु मुनिशार्दूलाः श्रीकृष्णचरितामृतम् । शिवायै पृच्छ्यते शेषमेतद् वः कीर्त्तयाम्यहम् ।। यश्च वक्ति कथामेतां स तेन सदृशो भुवि । गुह्याद् गुह्यतमं विप्रा शिवज्ञानप्रदं भवेत् ।। एतद्व: कथितं विप्राः पुण्यापुण्यतमं महत् । यद्रवं शृणुयाद् भक्त्या शिवलोके महीयते ॥ पुराणवस्त्र दातव्यं वस्त्र गे ( ? ) हेमभूषणम् । भूमिः शस्यफलोपेता देया शक्त्यानुसारतः || शिवराघवसंवादं सर्वाघौधनिकृन्तनम् । यः पठेच्छृणुयाद्वापि स याति परमं पदम् ।। 21 इति श्रीपद्मपुराणे पातालखण्डे शिवराघवसंवादे उपरिभागे राममोक्षो नाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy