SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ___ 22 22 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) OPENING: CLOSING : COLOPHON : Ct. OPENING : (I Skandha) 1005. भागवतक्रमसन्दर्भटीका (प्रथमस्कन्धः) श्रीराधाकृष्णाभ्यां नमः। तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ । दाक्षिणात्येन भट्टन पुनरेतद् विविच्यते ॥ तस्याद्य ग्रन्थनालेखं क्रान्तव्युत्क्रान्तखण्डितम् । पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ।। x x x तच्च कृष्णाङ्घ्रिसेवारूपमेवेति गूढोऽभिप्रायः। सतां सदाचाराणां सेव्या आदरयोग्याः कनीयस इति । तुश्छंदसीति हि तन्तृजन्तादिष्टे यसुनौ भवतः । तुरिष्टेमेयः स्विति च तृशब्दस्य लोप: स्यात् । ततो निमित्ताभावे नैमित्तिकस्याप्य भावात् टेर्लोपाच्च सिद्धयति । प्रथमे ऊनविंशः । समाप्तश्चायं प्रथमस्कन्धसन्दर्भः । 1017. भागवतपुराणम् (प्रथम-द्वितीयस्कन्धौ) भावार्थदीपिकासहितम् श्रीगणेशाय नमः । वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ति हृदये संवित्तं नृसिंहमहं भजे ।। १ ॥ विश्वसर्गविसर्गादिनवलक्षणलक्षितम् । श्रीकृष्णाख्यं परं धाम जगद्धाम नमामि तत् ॥ २ ॥ माधवो माधवाधीशो सर्वसिद्धिविधायिनी। वन्दे परस्परात्मानौ परस्परनतिप्रियौ ॥ ३ ॥ सम्प्रदायानुरोधेन पौर्वापर्यानुसारतः । श्रीभागवतभावार्थदीपिकेचं वितन्यते ॥ ४ ॥ X श्रीमद्भागवताभिधस्सुरतरुस्ताराङ्कुरः सज्जतिः, स्कन्धंदिशभिस्ततः प्रविलसद्भक्त्यालवालोदयः । द्वात्रिंशत् त्रिशतं च यस्य विलसच्छाखासहस्राण्यलं, पर्णान्यष्टदशेष्टदोतिसुलभो वर्वति सर्वोपरि ॥ ७॥ आर्य धर्मजमाहतारिमवनौ (क)त्वा परीक्षिन्नृपं, ब्रह्मास्त्रादभिरक्षितं च क्रत्वा भुवि । (?) अन्ते यः शुकरूपतः स्वपरमज्ञानोपदेशेन तं शापावदमुं(?)नमामि परमानन्दाकृति माधवम् ॥ १ ॥ प्रथमस्कन्धगूढार्थपदभावार्थदीपिका । सदभिरुद्दीपनीयेयं यथास्यात्तत्वदीपिका Ct. CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy