SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ___ 20 20 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) बोहा-कछु ब्रह्मा सुत हित कह्यौ कछु शौनक तै सूत । परसुराम प्रभुता लई, रण जीते रजपूत ॥ ३ ॥ जन केशव जानों कहा, क्षुद्रबुद्धि हो क्षुद्र । गुरुजन गुरु केशवकृपा, मंडुक तरयो समुद्र ।। ४ ॥ चतुर प्रेष्य चित चतुर वर, शिष्य सु केवलव्यास । प्रेरित पूरित ध्वनि भई, दरबर केशवदास ॥ ५॥ भूरसवसुविश्वंभरा, संवत संख्या सार । पोष मास दल कृष्ण पुनि, तिथि दशमी बुधवार ॥ ६ ॥ इति श्रीरामगीता श्रीरामलक्ष्मणसंवादे वैष्णवकेशवदासकते भाषासहितं सम्पूर्णम् संवत् १८६५ मीति चैत्र विदी ११ समाप्तं । हस्ताक्षर मोकंमराम पठनार्थ । चितामनजी। COLOPHON: Post-Colophonic : OPENING: CLOSING: 975. पद्मपुराणम् (प्रादिखण्डः) ओम् श्रीगणेशाय नमः। श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः । नमामि गोविन्दपदारविदं, सदेन्दिरावन्दनमुत्तमाङ्गम् । जगज्जनानां हृदि सन्निविष्टं महाजनैकायनमुत्तमोत्तमम् ॥ १ ॥ एकदा मुनयः सर्वे ज्वलज्ज्वलनसन्निभाः । हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ॥ २ ॥ कुर्यादेव सदालापं सच्छास्त्रं श्रृणुयानरः । तत्र पान महाशास्त्रं सर्वाम्नायफलप्रदम् ।। प्राविखण्डं च तन्मध्ये सदा पुण्यफलप्रदम् । भजध्वं गोविन्दं नमत हरिमेकं सुखकरं, गमिष्यध्वं लोकानतिविमलभोगानतितराम् । शृणुध्वं हे लोका वदि (द) त हरिनामैकमतुलं, यदीच्छेद् वीचीनां सुखत रणमिष्टानि लभ्य (भ) त । इति श्री प्रादिखण्डे द्विषष्टितमोऽध्यायः ।६२। समाप्तोऽयं प्रादिखण्डः । शुभम् । संवत् १८७६ शुभम् । 976. पद्मपुराणम् (पातालखण्डः) श्रीराधाकृष्णाय नमः। ___ अथ पाताले द्वयोरेकीभूतामरविटपिनो: कल्पलतिकासमाकीर्णस्थाने पुजायितकुसुमतल्पे वराहैकदेशे स्थित्वा धरण्युवाच । COLOPHON : Post-Colophonic: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy