SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Ct. OPENING : (f. 2) Ct. CLOSING Ct. COLOPHON Post-Colophonic Ct. OPENING: (t. 2) Ct. CLOSING : Jain Education International 947. रामगीता 'पदबोधिनी' टोकासहिता नौमि शोभितम् । लक्ष्म्यंकयज्ञसूत्रायामुरस्कं कपाटवस्तुविस्तीर्ण मुन्नतं शार्ङ्गधन्वनः ॥ १२ ॥ X X सरसार्थपदासक्तां तनोमि पदबोधिनीम् । बालव्युत्पत्तिसिद्धये ॥ २५ ॥ नि (वि) वृत्ति रामगीताया यदपि चित्रपदादि [वि]वर्जिता तदपि रामकुमारकृतिस्त्वियम् । सुखसुबोधवती पदबोधिनी भवतु बालसुखाय विलोकिता ॥ २६ ॥ श्रीरामलक्ष्मणसंवादप्रसङ्गेन शिवः स्वयम् । परतत्त्वं प्रियां प्राह भगवान् परतत्त्ववित् ॥ २७ ॥ X यो गोस्वामिकुलावतंसकलितः श्रीनन्दजू ख्यातिमान् बुन्देलेन्द्रमही पवन्द्यचरणः श्रीरामभक्ताग्रणीः । तद्भू रामकुमारको द्विजवरो यज्जन्मभूश्चैद्यष्ट 19 ष्टीकां वा पदबोधिनीं लघुधियां स क्लृप्तवान् सिद्धये ॥१॥ यद्दत्तबुद्धया रचिताग्नयोऽसौ श्रीरामगीताप्रवृत्तिः शुभेति । तं पूर्णकामं निजबोधरूपं सनातनं सद्गुरुमानतोस्मि ॥ २ ॥ बाणखांगधरणी मितशाके शुक्रमासि धवलेतरपक्षे | रामचन्द्रधरणीपतिगोता टिप्पणं हरितिथी जनिमाप ॥ ३ ॥ उदयादित्यनगरे नीलकण्ठेशसन्निधौ । पूर्ति: पफारण गीतायाष्टीका वै पदबोधिनी ॥ ४ ॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीरामलक्ष्मणसम्वादे गोस्वामिरामकुमारविरचिता श्रीरामगीतायाः पदबोधिनी टीका समाप्तिमगात् । द्वितीयवैशाखकृष्णे प्रतिपदायां १ संवत् १८८८ । श्रीरस्तु । 948. रामगीता सटीका × × × × बंध के नाम स्वरूप लखाईये है । शम: - शुभाशुभवासना को त्याग | दमः - बाह्य वितर्को तिनको निग्रहः । उपरतिः - विषय में दोषदृष्टि करी विषय तें उपरामः । तितिक्षा:- विषय वांछा होय तथापि कामादि के वेग कौं सहै परंतु विषय को सुख ताकौं भोगी न होय सह । हा- राम को सो दर सुम्यो, रामगीत सद्ग्रन्थ कियो, परमधाम को पंथ ॥ १ ॥ रची, प्रभुता परम केशव सो भाषा राम रामगीता शिव समग्र अद्ध प्रशंस | उमा, चतुरानन चतुरंश ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy