SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ 18 Post Colophonic OPENING : Ct. COLOPHON : Catalogue of Sanskrit & Prakrit Manuscripts P. II-A (Appendix) COLOPHON : Post-Colophonic: OPENING : संवत् १५३८ वर्षे प्राश्विनशुक्ले पौर्णमास्यां गुरौ इलदुर्गे महाराजश्री भानो या० प्रजापतिसुतेन या० देवेनेदं लिखितम् । पाण्डव उवाच -- प्रह्लादनारदपराशु (श) रपुण्डरीकव्यासाम्बरी कशुकशौनक भीष्म काद्याः । रुक्मांगदा नवशिष्ठविभीषरणाद्या एतानहं परमभागवतान्नमामि ॥ १ ॥ अर्थ - पाण्डव कहत भये । प्रह्लाद नारद परासर पुंडरीक व्यास अम्बर सुकदेव शौनक भीष्म इनकुं प्रादि दे, रुक्मांगद अर्जन [व] सिष्ठ विभीषरण इनकुं आदि दे, इतने परम भगवान के भक्त कुं नमस्कार कत्व हूं ।। १ ।। सौनक उवाच - Jain Education International 937. पाण्डवगीता सटीका श्रीराधाकृष्णाय नमः । चिन्ता वृथा कुर्वन्ति वैष्णवाः । भोजने छादने योसौ विश्वंभरो देवः स भक्ता (क्तः ) किं नु पेक्ष्यते ।। ८३ ।। अर्थ – सोनक कहत भये । विष्णुभक्त जो पुरुष उवे अन्न वस्त्र की चिन्ता व्यथ करत है, जिनके विश्वम्भर नाम कहियें संसार को पालै एसो जे देव भगवान उवे अपने देंगें ।। ८३ ।। CLOSING : & COLOPHON : सर्गः ॥ ५ ॥ इति श्री पाण्डवगीता हरिवंशकृत टीका भाषा सम्पूर्णम् । ६५६ । लखितं कोटामध्ये महंत श्रीश्रीश्रीगगन मसतानजी का प्रस्तान मे । श्रीराम | 942. रामगीता सटोका ॐ परमात्मने नमः । अथ भगवान् शिवो रामलक्ष्मणसम्वादमुखेन परतत्त्वमुपदिष्टमाह ततो इति । ततो जगन्मङ्गलमङ्गलात्मना विधाय रामायण कीर्तिमुत्तमाम् । चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरपि सेवितं यथा ।। १ ।। जगतां यानि मङ्गलानि श्रानन्दास्तेषामुपजीव्यभूतं मंगलं ब्रह्मानन्दः स एव श्रात्मा स्वरूपं तेन एतस्यैव श्रानन्दस्याग्निभूतानि मात्रामुपजीवन्तीति श्रुतेः । मङ्गलानां च मङ्गलं इति स्मृतेश्च । × × × × × किन्त्वन्यैरपि राजर्षिश्रेष्ठयथाभिसेवितं तथा चार कृतवान् ॥ १ ॥ इति श्रीमदध्यात्मरामायणे उमामहेश्वरसम्वादे श्रीरामगीता नाम पञ्चमः इति श्रीमत्सकलराजविपदुद्धररण समर्थेत्यादिविरुदावली विराजमानस्य हिम्मतिघर्मणः पुत्रस्य श्रीरामवर्मणः कृतावध्यात्मरामायणे सेतौ उत्तरकाण्डे श्रीरामगीता टीकायां पञ्चम सर्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy