SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Ct.OPENING: Ct. CLOSING: & Colophone 845. महाभारतम् (सभापर्व) भावदीपटीकासहितम् श्री गणेशाय नमः। बीजाङ कुरद्र मसमेश्वरसूत्रविश्वान् मोक्षाय चिन्तयत यूयमभेदबुद्धया । दास्याय बीजशतगर्भफलाभमेकं गोपालमेव कलयाम जगन्निदानम् ।। १ ।। जीवे भुजिः स्वपरसृष्टवपुजेव पत्रे शतापरधिया निजमायया वा। सृष्टै रुपाधिभिरसङ्गचितावपिष्टा तस्मिन्ममास्तु रतिरात्मनि लक्षणार्थे ।। २॥ प्रणम्य नारायणतीर्थवर्यान् धीरेशमिश्रांश्च हमीरपुर्यान् ।। प्राचां गुरूणां हृदयानुरूपं कुर्मः सभापर्वणि भावदीपम् ॥ ३ ॥ इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरन्धरचतुद्ध रवंशावतंसश्रीगोविन्दसूरिसूनु-श्रीनीलकण्ठविरचिते भारतदीपे सभापर्वार्थप्रकाशः समाप्तिमगमत् । अत्र वृत्तान्ताः-मयाभिगमनं, सभानिर्माणं, सभाप्रवेशः, नारदागमनं, कञ्चिप्रश्नः, देवसभावर्णनम्, राजसूयमन्त्रः, जरासन्धोत्पत्तिः, जरासन्धवधः, राजमोक्षरणं, दिविजयः, राजसूयः, राज्ञामागमनं, वल्याहरणं, राज्ञां नियोगः, अर्घाभिहरणं, शिशुपालकोपः, शिशुपालवधः, यज्ञसमाप्तिः, वासुदेवगमनं, दुर्योधननिवासः, सभायां दुर्योधनावहासः, दुर्योधनामर्षः, दुर्योधनचिन्ता, धृतराष्ट्रमन्त्रः, पाण्डवपराजयः, द्यूतं, राज्यहरणं, द्रौपदीप्रकर्षणं, द्रौपदीवरप्रदानं, अनुद्यूतं, पाण्डवपराजयः, वनप्रस्थानमिति द्वितीयं सभापर्व समाप्तम् । 908. भगवद्गीता सटोका x x x x x अवलोक्य दुर्योधनो द्रोणं प्रति यद्वचः अवोचत, तदेव नवभिः श्लोकः सञ्जयः पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ।। ३ ।। हे आचार्य ! एतां पाण्डुपुत्राणां महती सप्ताक्षौहिणीपरिमितां चमू सेनां पश्य अवलोकय । कथम्भूतां तव शिष्येण द्रुपदपुत्रेण दृष्टद्युम्नेन धीमता तव शिष्यत्वेन सेनव्यूहविन्यासादि बुद्धिमता व्यूढां व्यूहविन्यासेत (न) स्थापिताम् । तव शिष्येणेति तवाषि पाण्डवसेनायां कश्चिदनुरागो नास्तीति कौटिल्यवचनं दुर्योधनस्येति । तत्पुत्रा: "रपुत्राः इति साभिप्रायं वचनं दुर्योधनस्य इति श्रीभगवद्गीतासूपनित्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे महाभारते सनृपसयोगो नामाष्टादशोऽध्यायः सटीक: समाप्तः । Ct. OPENING, (f.2) COLOPHONE: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy