SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) Ct. COLOPHON Ct. OPENING : Ct. CLOSING (f. 945) (f. 946) OPENING : Jain Education International अध्यात्मोत्तरकाण्डे सर्गा ग्रहसंख्यया क्षिप्ताः । क्रतुशत संख्या श्लोका पुराणसंख्या हरेणोक्ताः ॥ पार्वत्यै परमेश्वरेण गदिते हयध्यात्मरामायणे काण्डः सप्तभिरन्वितेति शुभदे सर्गाश्चतुःषष्टिकाः । श्लोकानां तु शतद्वयेन सहितान् युक्तानि चत्वारिसा हस्राण्येव समासतः श्रुतिशतेषूक्तानि तत्त्वार्थतः । इति श्रीमत्सकल राजविपदुद्धरणसमर्थेत्यादिविरुदावलीविराजमानस्य हिम्मतिवर्मणः पुत्रस्य श्रीरामवमंणः कृतावध्यात्मरामायणे सेतो उत्तरकाण्डे नवमः सर्गः समाप्तः । 789. रामायणम् गूढभावार्थविवृतिसहितम् श्रीसीताराम विजयेताम् । fara यत्कुरुते बिर्भात हरते शैलूषवत्प्रत्यहं, यच्छ्वासप्रभवानुवत्ति निगमाः साङ्गाः ससूत्रागमाः । संसारार्णवतारणाय ...... यन्नामनीका दृढा, तद्वन्दे सहज प्रकाशममलं उपनिषदनुभूतिर्भास्वतामाश्रयो यः, विबुधवरसुबंद्यो योगिवृन्द कधेयः, चैतन्यरूपं सदसदवनिदृ ( द्र ) ष्टा दृश्यभूबाघदृष्टिः । स भवतु सुरमोलिर्मारुतिः सिद्धये मे ॥ २ ॥ जयति रघुवंशतिलकः कौशल्या रुदयनन्दनो रामः । दशवदननिधनकारी दाशरथि: महः ।। १ ।। एवमाद्यचरितं स्वनिर्मितं ब्रह्मनारदोपदिष्टं सूत्रतुल्यं निगद्य निखिलजगदुद्धत्तु मतः परं भाष्यभूतमग्रिमग्रन्थं प्रारिप्सुमहर्षिः श्रीवाल्मीकिर्भूयः स्वष्टदेवं नमस्करोति स्वरूपनिरूपणपूर्वकम् । 15 ॥ १ ॥ 797. रामायण - श्लोकनिर्णयपत्रम् श्लोकानामुक्तवानृषिः । चतुर्विंशत्सहस्राणि तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥ For Private & Personal Use Only इत्यार्षे श्रीमन्महारामायणे वाल्मीकीये बालकाण्डे गूढभावार्थविवृतौ तयोः सभोगन मधुरनिरूपणं नाम त्रिषष्टितमः सर्गः ६३ । × × × × श्रगणित गुरणमहिमा सर्वलोकपालस्य स्पृहणीयवंभवो महन्महनीयगरिमा मधुरिमसद्मा पद्मालया मूर्तिमती यस्य तव कृपाकटा × × × × चतुर्थ सर्गस्य द्वितीयश्लोकः भूषरणः । अथ प्रक्षेपभ्रंशसम्भावनापरिहराय नातिसङ्कोच विस्तरश्लोकसर्ग काण्डवत्तयाऽत्यन्तादरणीयत्वाय चाह- चतुर्विंशदिति । www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy