SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts P. II-A (Appendix) श्रीभीष्मादिसमस्तशास्त्रगहनप्रोद्दामकण्ठी रवः कुण्ठीभूतविपक्षवादिमधुराचार्याय तस्मै नमः ।। १ ॥ श्रद्धालुरत्र मधुरार्य इति प्रसङ्गादाकर्ण्य गौरवधियाखिलमद्भुताख्यम् । रामायणं सुमधुरं ननु रामचन्द्रमिश्रस्त दीयपरितोषणमत्र हेतुः ॥ २॥ श्रीरामानुजमुख्यशुद्धचरितश्रीवैष्णवव्याहृती __रालोच्य स्वयमेव सन्ततवपुर्यः श्रीनिवासाद्गुरोः । दीक्षां प्राप्य निरस्तसर्वकलुषस्तोमः प्रसन्नात्मनः, सोऽयं श्रीपुरुषोत्तमे निवसति श्रीरामचन्द्राह्वयः ॥ ३ ॥ X X X श्रीमद्राघवपाण्डवीयचरितं रम्यं च सीतापते रासक्रीडनवर्णनप्रविलसद्ग्रन्थं च सम्पादितम् । लेख लेखमतः परं च भवता संप्रेषयाम्यन्तिकं कामोऽयं सफल: सदा भवतु मे श्रीवल्लभाअनुहात् ।। ५॥ क्षेत्रं च जगदीशदर्शनकृते श्रीचित्रकूटाचला दायास्यन्ति यदा यदाऽत्र भवतां पादाश्रिता वैष्णवाः । तैरेव प्रतिवेशयन्तु मधुराचार्याः प्रवृत्ति शुभा मेतन्मात्रमिहस्थवैष्णवजनाः संकल्पयन्ति ध्रुवम् ॥ ६ ॥ चातुर्यधर्यमदुतातिदयालुताति सौलभ्यसाम्यवसितादिगुणरुदारः।। क्वार्य च हन्त मधुरार्य उतातिहीनो लेखिष्यामि क्व च वचः क्व च रामचन्द्रः ।। ७ ।। इति श्रीमद्रामायणे वाल्मीकीये अदभुतरामायणं सम्पूर्णम् । सं० १८६० वैशाखशुक्ल ८ शनिवासरे लिखितं हरलाल कृ० COLOPHON : Post-Colophonic: 733. अध्यात्मरामायणं सेतुटीकासहितम् Ct. OPENING: श्रीमहागणपतये नमः । श्रीमद्गोपालकृष्णाख्यं नत्वा मेघासितं महः । अध्यात्मरामायणाख्ये ऽम्बुधौ सेतुवितन्यते ।। १ ।। श्रीमता वाल्मीकिना लौकिकोद्धारणाय कृते रामायणकाव्ये भगवतो लीलावतारस्य रामस्य रावणादीनां दृढमनुष्यत्वबुद्धये नटवदात्मस्वरूपगोपनेन व्यवहरतः वाल्मीकिना गुप्तमेव तत्र तत्र निरूपितं तदेतत्परमदयालुर्वेदव्यासो लोकानां स्फुट तत्स्वरूपं बोधयितुं नारदब्रह्मसंवादरूपेण ब्रह्माण्डपुराणेऽध्यात्मरामायणं चक्र । तस्य च वाल्मीकिसूचितार्थज्ञापकत्वं बोधयितु वाल्मीकि रामायणवदेव काण्डसर्गोपेततां कृतवांस्तं यथामति स्वमतिशुद्धये व्याचक्ष्महे । अप्रमेयत्रयातीतनिर्मलज्ञानमूर्तये । मनोगिरां विदूराय दक्षिणामूर्तये नमः ।। १ ।। W.COLOPHON: ____ इति श्रीमध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे नवमः सर्गः ॥ ६ ॥ & CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy