SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 13 CLOSING: COLOPHON: Post Colophonic: OPENING: एवं श्रीमन्महारुद्रकर्मक्रमनिरूपणम् । कृतं साधारणं तेन प्रीयतां परमेश्वरः ॥ संवविक्रमभूपस्य तर्कचन्द्रशते गते । पञ्चरागोत्तरे वर्षे कार्तिकां च प्रकाशके ।। उदीच्यज्ञातिविप्रेण श्रीत्यगलाख्यसूनुना। मालजिना कृता चेयं महारुद्रस्य पद्धतिः ।। इति श्रीभट्टत्यगलात्मजमालजिना विरचितायां महारुद्रपद्धती समाप्तम् । तो विधिः । संवत् १७१४ वर्षे कात्तिके वदि १० गुरौ महं जयरामसुत-बालकृष्णलिखितेयम् । शुभं भूयात् । 708. सर्वदेवप्रतिष्ठापद्धतिः श्रीगणेशाय नमः। अथ सर्वदेवप्रतिष्ठाकालोच्यते । उदगयने माघादिपञ्चमासे शुक्लपक्षे चतुर्थीषष्ठी-अष्टमी-चतुर्दशी च कृष्णपक्षे दशम्यन्तानां निषिद्धतिथिवजना। स्वदेवत्यायां यजमानस्य चन्द्रसूर्यताराबलान्वितायां प्रतिष्ठाकायाः। __इति शिवादिदेवानां प्रतिष्ठाकर्म समाप्तः । शान्ति शुभं तु लोकनाथराज्ञोऽथ राष्ट्रस्य च ब्राह्मणानाम् । स बालवृद्धस्य गवां च शान्ति कन्यासु सर्वासु पतिव्रतासु ॥ १॥ नश्यन्तु रोग अर्थ इतयश्च भवन्तु सर्वे सुखिताश्च भूता शाकेषु । व्रीहिन्दष्क कर्मकाणां शुभं च कल कुरु विश्वनाथ । इति श्रीसर्वदेवमन्त्रप्रतिष्ठा सम्पूर्ण । शुभं भवतु । लिखितं शुक्ल सदाशिवेन ची० बलदेवपठनार्थ ची० राधावल्लभेन स्वपठनार्थ'। शुभं भवतु । मोति ज्येष्ठ वदी १० चन्द्रवार संवत् १८६१ । . CLOSING: COLOPHON: Post-Colophonic OPENING: 721. अद्भुतरामायणम् श्रीमते रामानुजाय नमः । नमस्तस्मै मुनीन्द्राय श्रीयुताय तपस्विने । शान्ताय वीतरागाय वाल्मीकाय नमो नमः ॥ १॥ तमसातीरनिलयं निलयं तपसां गुरुम् । वचसां प्रथमस्थानं वाल्मीकिमुनिपुङ्गवम् ।। २ ।। यो मीमांसकसंसक्ष[?] पटलीमध्योल्लसच्चन्द्रभा यज्जिह्वांगणवाणिनी च सततं श्रीसांख्य विद्याचयः । CLOSING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy