SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ IO Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendix) स्वकीर्तिवल्लीप्रभवालबालस्थलीव ढिल्लीनगरी मतल्ली। भल्लीशतप्र तशकेतुकुम्भि-कुम्भारनीरैः समसिंच येन ॥ १० ॥ श्रीसूर्यसेनः पुरमेकवक्त्रं वराङ्गमध्यास्य जयत्यजस्रम् । यमत्यकान्तं जितनाककान्तं गुर्वीयमुर्वी च सदोर्वशस्ते । ४४ ।। विद्वत्सु सरस्वपि महत्सु समाश्रितेषु श्रीसिद्धलक्ष्मणसुतः सुतराममुष्य । श्रीसूर्यसेननपतेरुपतेजसोऽभूवल्लाडनाथमतिमानतिमानमात्रम् ॥ ४५ ॥ CLOSING : COLOPHON : Post-Colophonic: श्रीसूर्यसेननपतेरादेशात् सिद्धलक्ष्मणतनूजः । अल्लाडनाथसूरिः संग्रहमिह कालनिर्णयं कृतवान् ।। ५२ ।। इति ग्रन्थावतारः । अथानुक्रमणी ग्रन्थे श्रीसूर्यसेनस्य निर्णयामृतसंज्ञिके । प्रादावस्मिन्नुदाहाराः कथितः प्रथितक्रमः ।। ५३ ॥ बुधानामुपकाराय कालव्यामूढचेतसाम् । गोपीनारायणेनेदं निर्णीतं निर्णयामृतम् ।। इति श्रीसूर्यसेनमहीमहेन्द्रविरचिते निर्णयामते प्राशौचप्रकरणं सम्पूर्णम् । श्रीसूर्यसेनभूभविमलयशःक्षीरसागरादुदिते । इति [निर्णयामृतेऽ] स्मिन्नाशीचस्यापि निर्णयो जातः । इति निर्णयामृतः समाप्तः । संवत् १५५३ वर्षे श्रावणवदि..... ज्ञाति पाठकवानरसुत पाठकपरमात्मापठनार्थ त्वलेखि । शुभं । 447. कार्तिकोद्यापनविधिः श्रीहरिः। सम्पुष्यत्करं चंव विशाल स्थिरजङ्गमम् । कुरुक्षेत्रं प्रयागं च रुद्रतीर्थं प्र(पृ)थूदकम् ॥ गंगा च यमुना चैव ब्रह्मपुत्री सरस्वती। तापी चन्द्रभागा च रुद्रदेहा च नर्मदा ।। भूयसीसंकल्पः कार्तिकोद्या०र्थ न्यूनातिरिक्तदोषपरिहारार्थं भूयसी नानानामगोत्रभ्यो वा० दे । प्रद्य पूर्वोच्च० प्यौ कार्तिकोद्यापनकृतस्य० मस्तुः य स्मृत्यादि० स्थापितानां विसर्जनम् । इति कात्तिकोद्यापनविधिस्समाप्तम् । संवत् १८२२ ज्येष्ट वदि ११ बुधे लिख । OPENING: CLOSING : COLOPHON: Post-Colophon: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy