SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur COLOPHONE : एते वास्तुमन्त्र्या सक्तमन्त्राः ॥ इति विद्यारत्नसमुच्चये कर्मान्तरे साधारणप्रकरणं समाप्तम् ।छ। OPENING: (f. 3) 407. विवादार्गवभञ्जनम् xxxxx ध्ययनयागदानानि तु तस्यापि भवन्ति । यथा क्षत्रियस्याध्यापनयाजनप्रतिग्रहा निवर्तन्ते तथा वैश्यस्यापि इति शास्त्रव्यवस्था, यस्मात् मनुः प्रजापतिः । तो क्षत्रियवंश्यो प्रति तानि वृत्यर्थानि कत्तव्यत्वेन उक्तवान् । ___ प्रतिपक्षावस्कन्दनात् प्रत्यवस्कन्दनमिति व्यवहारमातृका। तच्च कारणोत्तरं त्रिविधं बलवत्तुल्यबलं दुर्बलं चेति प्राद्यो xxx CLOSING: 413. वैदिकवैष्णवसदाचारः OPENING : CLOSING: श्रीकृष्णाय नमः । तं नमामि महाविघ्नं परमेशानमव्ययम् । यस्य स्वं सकला[:]सर्वे महेन्द्रप्रमुखा सूत । सवाई जयसिंहस्य वर्णाश्रमविशोभितम् । पुरं धर्ममयं नानाब्रह्मध्वनिनिनादितम् ।। अस्मिन्पुरे विष्णुमयः श्रीमानाहितलक्षणः । सवाइजर्यास हेभ्यः सम्राड् विजयतेतमाम् ।। संक्षेपाच्छी निर्देशन (?शात्) लिख्यते विष्णूपूजनम् । अशेषविधिमूर्धन्यं निःशेषांहोविनाशनम् ।। सवाइजयसिंहेशनियोगात्तत्सहायतः । लिखिता वैदिकी पूजा विष्णोरेषा सनातनी। सवाईजर्यासहेन रामवंश्येन धीमता। लोकोपलब्धिर्धर्मेषु प्रेरिता किं पुनः स्वधीः ।। ग्रन्थोऽयं वैष्णवाह्यो व्रजनाथेन संस्कृतः। व्रजनाथमये वाहो कविना यज्ञकारिणा ।। इति श्रीविश्वराजशिरोमणिश्रीमहाराजाधिराज-राजराजमहेन्द्र-श्रीसचाईजयसिंहीयप्राड्विवाकेन हरिकृष्णमिश्रेण विरचिते वैदिकवैष्णवसदाचारः सम्पूर्णः । 434. सूर्यसेन-निर्णयामृतम् ॐ नमो गणेशाय । कारणमेकं जगतां वारणमास्येन वारणं विपदाम् । किमपि महो महनी [य] प्रत्यूह[वि] दारणं वन्दे ॥ १ ॥ COLOPHON: OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy