SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-A (Appendia) CLOSING: देवश्चन्द्रकलाविलासितिलको गौरीविवाहोत्सवा. रन्ते (म्भे) शैलकृतार्हणस्त्रिजगतामों हरः पातु वः ।। १ ।। यत्पूजाकुसुमैः शुभैः सुमनसो नेच्छन्ति कल्पद्रुमा, यन्न वेद्यनिवेदनरपि सुधां भोक्तं यतस्तेन तम् । स श्रीमान् मिथिलावनीन्द्रसहितो मन्त्रीन्द्र चण्डेश्वरः, सन्न्याय: परिमार्जितं वितनुते पूजासुरत्नाकरम् ।। २ ॥ रत्नाकरा धर्म"वो निबन्धा कृतास्तुलापूरुषदेन सप्तः। न वर्षे तपन तपवारे ज्येष्ठशुक्लदशम्यां स्वहितपरहितार्थं मन्त्रिण्यां मौलिरत्नः कृतमखि [ल]मिदं श्रीचण्ड । इति महासान्धिविग्रहिकपूर्णागारिकमहाठक्कुर श्रीमद्घोरेश्वरीम्। इति श्रीपूजारत्नाकरः समाप्तः। सम्पूर्णम् । संवत् १७८८ मार्गशिरमासे शुक्ल पक्षे तिथौ षष्ठयां भौमवासरे कुशावनगरे वितस्तातटे लिखतं रल्यामिश्रः यथादर्य तथा लिपीकृतम् । COLOPHON: Post-Colophonic : 375. ब्रह्मवेदः (f. 140) OPENING : xxxxx योगहासया प्रवृद्धाः । अश्लेषाभागे सहि नो भवन्ति तत्र वेणून (on f. 4.) पितृस्त्रिरुजा हि देवता मघाभागे अष्टमे देवसृष्टं संयुज्यन्ते देवप्रसादनेन तत्र छ।६। CLOSING: ___ इति उशनसागुतानि समाप्तानि छ। ५०१ पांडका ७१। एक सप्तति । अथ महाद् भुतानि व्याख्यास्यामः । xxxxxxx वा रथयन्त्रवारणवादित्रादिषूल्कादयोऽङ्गारा धूमाचि वा प्रादुर्भाव लिङ्गाङ्गविलिङ्गे राज्ञः काकोलू Xxxxx 401. रामनिबन्धः ॐ श्रीगणेशाय नमः। गुरु नत्वा च वाग्देवीं विज्ञातुं कालनिर्णयम् । क्षेमरामेण रामाख्यो निबन्धोऽयं प्रकाश्यते ।। १ ।। COLOPHON : इति श्रीद्विपञ्चाशद्ग्रन्थिदीक्षित - वाचू - तदात्मजः श्रीलोकमणिस्तदात्मजः श्री भषमण्डनस्तत्पुत्रक्षेमरामकृतोऽयं रामनिबन्धः समाप्तः। Post-Colophonic: संवत् १८५४ माघमासे कृष्णपक्षे तिथि सप्तमीचन्द्रवासरे । शुभंभूयात् । OPENING: OPENING : 404. विद्यारत्नसमुच्चय-साधारणप्रकरणम् श्रीगणपतये नमः। अथ साधारणं किञ्चिल्लिख्यते । तत्रष्टापूर्तादौ मंडपं विधाय सुमुहूर्ते यजमानः सुस्नातः शुक्लमाल्याम्बरधरः कृततिलकः कृतनित्यक्रियः कुशहस्तः स्वाचान्त आसनोपविष्ट: प्राङ मुख उदङ मुखो वा यथाशक्ति प्रायश्चित्तं कुर्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy