SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON: पादृशे समये भुजनगरे द्विवेदीजयरामजेन रघुरामेण अन्यस्येयं व्याख्या बुद्धथा मनीषया कृतेति । ____ इति द्विवेद्यग्निहोत्रि-श्रीजयरामसुत-रघुरामविरचितो निर्णयसिद्धान्तः सटीकः समाप्तिमगमत् । संवत् १७४० वर्षे माहामांमल्यफलप्रदमासोत्तम आषाढमासे कृष्णपक्षे सप्तम्यां तिथौ भृगुवासरे हलवद्रवास्तव्य महं श्री ५ तुलसीदाससुत-हरिरामेण लिखितं । मुकंदजी तथा मोहनजोपठनार्थम् । श्रीरस्तु । Post-Colophonic: 215. काम्बोजप्रकाश-कालनिर्णयः OPENING: अथ कालनिर्णय:-कालस्य सकलकर्माङ्गत्वात् तन्निर्णयः क्रियते । तत्र संवत्सरायनd मासपक्षनिथिनक्षत्रारिप निर्णेतव्यानि । तत्र संवत्सरे नामायनाय च यवयुक्तोऽवयवी कालविशेषः संव सम्यम् वसंत्यस्मिन्नयनतु मासादयः इति व्युत्पत्तेः । इति श्रीशौर्यधैर्यगाम्भीयौं दार्याद्यनेकगुणसम्पन्न महता श्रीहरिदास-तत्पुत्रमहता श्रीसुन्दरदाससंगृहीते काम्बोजप्रकाशे कालनिर्णयपरिच्छेदः । COLOPHON: 334. जातिविवेकः (?) OPENING : श्रीरामो जयति । अथ विश्वम्भरवास्तुशास्त्रात् सत्यलोकाधिपो देवो ब्रह्मा वै चतुराननः । प्राद्यः कृतयुगस्यादौ निविष्टः कमलासने । सृष्ट्वा प्रजापति पूर्व देवान्दैत्यांश्च राक्षसान् । स्वमुखाद् ब्राह्मणान् जज्ञे वैश्यान् शूद्रांश्च पादतः ।। संलापस्पर्शनिश्वाससहयानासनाशनात् । याजनाऽध्यापनाद्यौनात्पापं संक्रमते नृणाम् ।। उत्तमैः सह संसर्ग कुन्निवाधर्मः सह । उत्तमरुत्तमाल्लोकानधर्मेरधमान् व्रजेत् ।। इत्यादि । इति जातिविवेकः । संख्या ग्र० ३१६ पुस्तक रामनारायणस्य सं० १६०२ आषाढ शु० ६ गुरौ । CLOSING: COLOPHON: Post-Colophonic: OPENING: 364. पूजारत्नाकरः ॐ स्वस्ति श्रीगणेशाय नमः । स्नातः स्वर्गतरङ्गिणीजलभरनेत्रोत्पलेनाञ्चितः पार्वत्या सितभूतिचन्दनचर्यरालिप्तगात्रोज्ज्वलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy