SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts P.A. (Appendix) COLOPHON: Post-Colophonic: Ct. OPENING: इति श्रीमोहनमद[?धुसूदनानुज-तर्कतिलकरचितं माधवीयविवरणं सम्पूर्णम् । लिखतं जोसि भीवजी: गढ टोडा का वासी जाति शिनावढः। लिखाईतं माहाराजिधीराज्यश्रीमाहाराजा मीश्रजीश्रीधर्ममूर्ति-पुण्यप्रवाहगऊब्राह्मणप्रतिपालायः हरिवंशजी बंदीमध्ये लिखाईः ।। 314. कालनिर्णयसिन्धातः सटीकः श्रीगणेशाय नमः । प्रणम्यक रदं देव शारदां गुरुमेव च । कालनिर्णयसिद्धान्याकुर्वे विशदोक्तितः ॥ १॥ प्राज्ञ राधे["] हृद्यपधनिबन्धाः क्लप्ता नानावेदशास्त्रार्थविज्ञः । भास्वत्स्वेतेष्वर्थसंदर्शनार्थ दीपाकारा मे कृतिगुर्जरस्य ॥ २ ॥ जानन्ति ये भूरिसुभूरिविद्यास्तेषां निमित्तं न ममष यत्नः । उत्पत्स्यते मत्सदशोऽपि कश्चित् कालो हयनन्तो विपुला धरित्री ।। ३।। अथ ग्रन्थकर्ता स्वाभीष्टं प्रतिजानीते शिवं कालं तनुं नत्वा विपश्चिज्जनतुष्टये । कालनिर्णयसिद्धान्तं वक्ष्ये ग्रन्थानुसारतः ॥ १ ॥ श्रीमत्सिंहपुरान्तिके द्विनिगमी वेलावटाख्ये पुरे, श्रौतस्मातविधानसार चतुरो वैकुण्ठनामाऽभवत् । तत्सूनुर्जयराम श्राद्य उदितः श्रीरामनामापर स्तत्पृष्ठे हरिराम इत्यभिधया ब्रह्म शविष्णूपमाः ॥११५।। तत्र श्रीजयरामजेन रघरामेणाऽत्र बुद्धया स्वया, ज्ञात्वानेकनिबन्धकान् विलिखितं निश्चित्य यद्गद्यतः । तद् दृष्ट्वा गिरिनारराजमहितश्रीकान्हजित्तत्सुतो वृत्तस्तकहरोन्मितर्यरचयद् ग्रन्थं महादेववित् ।।११६॥ स्वस्तिश्रीनृपविक्रमानववियत्सप्तेन्दुसंख्येऽब्दके (१७०६) मार्गे मासि सिते दले स्मरतिथो वारे भूगोर्वहनिभे । साध्ये षु(यु)ज्यथ तंतिलाख्यकरणे श्रीमदभुजाख्ये पुरे, दृष्ट्वार्थ रघुरामकलुप्तमकरोद् ग्रन्थं महादेववित् ॥११७ । अथ टीकालिखनसमयं व्याख्यातारमुपदिशति-श्लोक:शाके विक्रमभूपतेर्गगनभूसप्तेन्दुसंख्येयने (१७१०) सौम्ये माधवमास उज्ज्वलदले षष्ठयां तिथौ पुष्यभे । जीवाहे युजि गंजनाम्नि करणे षष्ठे भुजे पत्तने व्याख्येयं जयरामजेन रघुणा ग्रन्थस्य बुद्धया कृता ॥११॥ CLOSING : Ct. CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy