SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING : (f.2) CLOSING: (f.166) (f. 253) Ct.OPENING: 302. कर्मविपाकमहार्णवः ___x x x यथा लक्षवेधरूपफलाय चापनिःसृतः शरो वेद्ध स्तद्व्यापारस्य वा कारणरूपस्यास्तित्वम् । महार्णवाख्य महती (ति) प्रबन्ध मान्धातनाम्नो मदनात्मजस्य । सत्कर्मरत्नोपचितस्तरङ्गः, पूर्णोऽभवद् द्वादश एष रम्यः ।। x x x अथ प्रार्थनामन्त्रः । त्वय्याघातेषिते स्कन्दबलिभिस्तूपकर्तृभिः । तेन माहेश्वरस्तुष्टस्त्वमस्याः सततं शिशुम् । त्वमथाः सततं नरमित्यपि पाठः । प्रकारान्तरेण स्कन्दग्रहहरम् । अथ रीत्यन्तरेण स्कन्दग्रह x xx 306. कालनिर्णयः सटोकः श्रीगणेशाय नमः । सिन्दूरप्रतिपूजितवदनः प्रत्यूहकन्दलीकदनः । सनयस्त्रिनयन] तनयं (यः)श्रियं सदा न: सदा दिशतु ॥ १ ॥ माथुरविप्रः श्रीमान् सुदर्शनः स्वस्य बोधाय । श्रीमाधवपदचिन्तां मोहनमिश्रोपदेशतुः[त:] कुरुते ॥ २॥ लब्ध्वा विदग्धपदवीं विहिताविह(हितेन विसदयति । दग्धेन तेन विपदं न्यायाधीते: फलं नीतम् ।। ३ ।। रक्षणीयमिदं तत्त्वं लक्षणीयं प्रविश्य च।। तक्षणीयं न तर्कज्ञ: पक्षणीयं विचक्षणः ।। ४ ।। वागीशाद्या: सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ।। ५॥ न्यायोदधिकेलिकृता मीमांसाभूभृता वराहेणे(ण) । पञ्चममिदं प्रकरणं प्रपञ्चितं तर्कतिलकेन ।। ५ ।। Ct.CLOSING: योल(लं? )क्षमते कामं नेच्छति मोक्षं न चाय(र्थ)यत्यर्थम् । स महेशोऽयं योगी भजति स धर्मश्चिरं जयत् (ति) ॥१॥ निजसेविनमपि धर्मद्व षिणमतिपीडयञ्जन्तुम् । तत्सेवामिव कुरुते नूनमधर्मोपि धर्मस्य ॥ २ ॥ खमुनिरसेन्दुमितेब्दे माधवशुक्ल द्वितीयायाम् । रचितं विवरणमेतन्मनीषिणा तर्कतिलकेन ॥ ५॥ द्वारकादासपुत्रस्य द्वारकानाथसेविनः । दक्षवंस (श)प्रसूतस्य कृतिः प्रचरताविरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy