SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts P. II-A (Appendic/ धन्या एव जितप्रपञ्चनिचयास्तरेव मन्दे द्विजा ... नमस्कृताः सुमुदिता यास्यन्ति मोक्षं पदम् ।। १ ॥ xxx नमस्कृत्य महेशानं श्रीगुरु जडतापहम् । हरिलाल: सुबोधाय करोम्याचारदीपिकाम् ।। ७ ॥ Ct. CLOSING पेयं किं ग्रहणजातिना गुण भराकान्ता समन्ताद् स्फुरद् वर्णा श्रीहरलालकेन रचिता सारस्वतेनामला। , प्राचारस्य तू दीपिका पथि सतां लोकोपकाराथिनां भूयात्संशयदोषमोहतिमिरप्रत्यूहविध्वंसिनी।। श्रीमनिममुलूकचन्दतनुजो वेदार्थवित्पण्डितो धर्माचारविचारचारुरचितो धन्य: प्रतीतो भुवि । श्रीममिश्रमवानिधासवचनप्रागल्भ्यवाचस्पति स्तत्पुत्रेण सुदीपिका गुणवती स्नेहेन पात्रेऽपिता ।। न च विद्यालम्बं तादृक् बुद्धिसिद्धिर्न तादृशीम् । अतो धर्मात्मसुधियां याचेऽहं केवलं कृपाम् ॥ स्पर्शनागरिभेशवत्सरे १७६५ विक्रमार्कसमयात्समागते । फाल्गुणाय सितपंचमीतिथी निर्मिताभवदियं सुदीपिका ॥ COLOPHON : इति श्रीमिश्रभवानीदासतनुज-हरिलालकृतमादर्शविवरणं समाप्तम् । Post-Colophonic: संवत् १८५३ चैत्रे मासे कृष्ण पक्षे चतर्दश्यां चन्द्रवासरे लिखितमिदं पुस्तकं हरिसहायपाण्डेन । 299. प्रौदुम्बर-ब्राह्मण-जात्युत्पत्तिवर्णनं विद्वत्सम्मतिसहितम् OPENING: श्रीमदाधरो जयति । श्रीरामो नयति । श्रीसाम्बशिव सहाय छ । ॐ स्वस्ति । अथ ग्राभ्यन्तरज्ञातिनामोदम्बराणामुत्पत्तिर्वर्ण्यते । ब्रह्ममनसः प्रादुर्भूत प्रौवम्बस्लामा ऋषिः तस्व त्रिशंकुपर्वते स्थितिः, तत्र कराम्बुसागर: मेषवती गंगा नागह्लदो नवः रुद्रगया नाम मोक्षप्रदं क्षेत्रम् । CLOSING: ___ इति मिताक्षरानिर्णायग्रन्थस्वरसादधिकारिणामेवौद्धं वदेहिक्रियाकरणत्वम् । अन्यस्य क्रियाकर्णे (रणे) पातकमित्वेन अश्रद्धयत्वात् प्रायश्चित्तप्रकरणंस्तु (न्तु) मिताक्षरा दावनुसन्धेयमिति । COLOPHON: श्रीरौवम्बरज्ञातिनां पवित्रकुलाना पञ्चामां सम्मति: [सम्राट वैजनाथशर्माप्रभृतयः षड्विंशतिविदुषां हस्ताक्षराणि] Post-Colophonic: मीती भाद्रपदशुक्ल २ संवत् १६०८ का । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy