SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : CLOSING : OPENING : CLOSING : COLOPHON : Post Colophoni OPENING : CLOSING : Jain Education International 487. चतुर्थ सम्प्रदायधर्मक्षेत्रम् ॐ श्रीरामाय नमः । अयोध्या धर्मशाला, चित्रकूटसुखविलास, गोदावरीप्रदक्षिणाक्षेत्र, धनुषतीर्थ, रामनाथधाम, अच्युत गोत्र, शुक्लवर्ण, सीता इष्ट, जानकीमन्त्र, श्रोम् क्लीं रें रें जानकी नाथाय नमः । 11 XXX शून्यस्थानसुमेरुप्ररणामधार्थ मन्त्रभद्ररूपं तप्तचत्र तुलसीगोपीमृत्तिका रामकृष्ण मन्त्र च शाखा- सूत्र - कमण्डलं धौतवस्त्र गुरोर्वाक्यं । इतिदशलक्षणवैष्णवा | इति चतुर्थ सम्प्रदा [य]धामच्छेत्र सम्पूर्णम् । 507. नीलपदी - श्राद्धम् श्रीगणेशाय नमः | आचमनं प्राणायामः । श्रद्येत्यादि मासोच्चारणं कृत्वा नीलपदे श्राद्धप्रारम्भनिमित्तं तदङ्गत्वेन विष्णोः षोडशोप [चा ]रैः पूजनाद्यर्चनमहं करिष्ये । सहस्रशीर्षेति विष्णुपूजनम् । XXX गयागमन फल- गौरीकन्योवाहफल शास्त्रोक्तपुण्यफलावाप्त्यर्थं मातापित्रो[:] श्रेयसे धर्मरूपिणं रुद्रदेवतं श्रहं उत्सृजामि । ततः प्रदक्षिणीकृत्य, यस्य स्मृत्या च नामोक्त्या तपो० । इति विष्णवे स्तुमि पाठं समर्पयामि । विष्णु उपरि तुलशीदल चढावीर्यं । ब्राह्मण ने वचने करि नवेदने मंत्र े करीने तुलशी ने पत्र करीने सर्वं विधेः परिपूर्ण तामस्तु । गयातुल्य भवतु । इति नीलपदे श्राद्ध सम्पूर्णम् । संवत् १७६० शाके १६५५ मितिवदी ४ बुधे लिखितं नंदकेश्वरंग | शुक्लसोमजीसुतशुक्ल... वीरेश्वरसुत विश्वेश्वर- तद्द्भ्रातृ - नन्दकेश्वर-तद्भ्रातृ - इच्छे श्वर......षेश्वरपठनार्थं । शुभंभूयात् । 618. पार्थिवेश्वरपूजापद्धतिः श्रीगणेशाय नमः | प्रभाकरगुरु नत्वा शारदां भैरवं तथा । चन्द्रचूड [:] प्रकुरुते पार्थिवेश्वरपद्धतिम् ॥ पार्थिवानां च लिङ्गानां यन्मया पूजितं कृतम् । तेन मे भगवान् रुद्रो वाञ्छितार्थं प्रयच्छति ॥ श्रावाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वं गतिः परमेश्वरः ॥ हरो महेश्वरश्चैव ० वेति षेस जन इति स्तुत्वा जलं दृष्ट्वा जले लिङ्गान् विसर्जयेत् ॥ श्री श्री For Private & Personal Use Only www.jainelibrary.org
SR No.018012
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy