________________
OPENING:
OPENING:
[ १५८ ]
2999. शृङ्गारसुन्दरी सस्तबका अथ शृङगारसुन्दरीनामा जन्मपत्री ना योग लिख्यते-- ग्रहाः शत्रुगेहाऽऽश्रिताचाऽफनीचाः फलं भावजं यत् शुभं तत्फलं हि ।
परे: संगयुक्तं कलत्रं ध्रुवं वै यथा साधवो देवविप्राग्निभक्ताः ॥ १ ॥ CLOSING:
मूर्ती भूमिसुतौ गुरुधनगृहे सौरी तथा चन्द्रमा ,
राहुर्धर्मगृहे व्यये रविबुधौ शुक्रान्वितौ संस्थितौ । योगोऽयं तिलकाभिधो विजयते वृद्धि स्वकार्ये कुले ।
विख्यातो गजराजराजसहितो लक्ष्मीनिवासान्वितम् ॥१४॥ इति श्रीशृङ्गारसन्दरी समाप्तम् । 3008. सज्जनवल्लभः
श्रीगणेशाय नमो नमः। अथ श्रीसज्जनवल्लभ लिख्यते । तिलाभ्यंगत्याज्यमाहशुक्रादित्यकुजेन्द्रमन्त्रिदिवसे षष्ठाष्टमीवैधते ,
पक्षान्ते व्यतिपातविष्टिदशमीकामद्वितीयादिने । द्वादश्यां रविसंक्रमे शिवमिते घस्र तथा संध्ययो
स्तैलाभ्यंगमुशन्ति नो सुखकरं श्राद्धाज्य (द्ध ह्य)थो पर्वणि ।।१।। CLOSING:
श्रीमान् धात्र (तृ)पुरं चकास्त्रि (स्ति)जगति श्रीगुर्जरे मण्डले ,
तस्मिन् खेटकविप्रमण्डलमणि (:) कौण्डिन्यगोत्रो गुणी । विद्वान् श्रीपतिभक्तिमान् समभवत् गङ्गाधरो याज्ञिके (क:)
प्रेमा(म्णा)दायि मखे रसांगदयुतां लग्नं द्विजेभ्यो वसु ।।२२।। यद्वा दानवराभिनन्दितबुधः श्रीविश्वनाथाह्वयो ,
पुत्रं कमलाभिधान (धंप्र) सुषुवे भानु(ब)तः श्रीशिवा । स श्री..... विश्वनाथचरणाब्जप्राप्तविद्यानिधिः ;
शास्त्रं सज्जनवल्लभं समतनोत् ज्योतिर्विदां तुष्टये ॥२४॥ COLOPHON: इति श्रीभानुपण्डितविरचिते सज्जनवल्लभे ग्रहदशाप्रकरणं पञ्चदशमं सम्पूर्णम्
।। १५ ॥ इति ग्रन्थः समाप्तमिदं । श्लोक संख्या ३७५ छ । Post.-Colophonic :
संवत १९१३ ना शाके १७७७ ना माघ शुक्ल सप्तम्यां श्रीमन्दवासरे संपूर्ण । श्रीवांकानेर मध्ये लखो छे ग्रन्थ ।
3018. सिद्धान्तरहस्योदाहरणम् [ग्रहलाघवटीका OPENING:
as at no. 2716 Post-Colophonic:
संवत १८४८ शाके १७१३ प्रवर्त्तमाने ज्येष्ठमासे कृष्णपक्षे तिथौ १४ चतुर्दश्यां __ मंगलकासरे रामलालेनेदं लिपिकृतम् जयपुरमध्ये स्वपठनार्थम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org