SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ OPENING CLOSING: [ १५६ ] 3109. प्रश्नरत्नं स्वोपज्ञटिप्पणीसहितम् __ श्रीगणेशाय नमः। तं नत्वा हरिर्योऽदाज्ज्ञानमादौ स्वयम्भवे । स्वकृतप्रश्नरत्नस्य टिप्पणी क्रियते मया ॥ १ ॥ प्रास्ते यद् वसुधाविभूषणमणी श्रीमद्धज्ये...... रम्यं काम्यवनं त्रयीधुतमलास्तस्मिन् वसन्ति द्विजाः ।। श्रीकृष्णाश्रयदायचन्द्रतनयो यो नन्दरामाभिध स्तेषां संस्कृतवान् प्रबन्धममलं सत्प्रश्नरत्नाह्वयम् ॥६६॥ अथ समाप्तिकालं ग्रन्थसंख्यां चाह सिद्धाष्टचन्द्रवर्षेऽश्वियुजः सितपक्षसप्तम्याम् । पूर्तिमगाद् ग्रन्थोऽयं शून्याब्धिद्विप्रमैर्वृत्तः ॥ ६८ ॥ अश्वियुजः आश्विनस्य शेषंस्पष्टम् ॥ ६८ ॥ ईषदीषदिह संरचितेयं टिप्पणी पृथुभयेन मनोज्ञा । ताहग्बुधजनोऽत्र दृढिमाह गतं वदतु सर्वजनानाम् ।। १ ॥ अत्र भावप्रधानो निर्देश इत्यस्मात् पृथुत्वभयेनेति वेद्यम् । सप्तद्वयष्टेन्दुवर्षस्य भाद्रशुक्लशिवातिथौ । टिप्पिणीयं मया क्लृप्ता संक्षिप्तार्थप्रकाशिनी ॥ २ ॥ इति श्रीस्वकृतप्रश्नरत्नस्य टिप्पणी सम्पूर्णम् । COLOPHON : OPENING: CLOSING : 3160. समरसारः सटीकः श्रीगणेशाय नमः । श्रीगुरवे नमः । अभिवन्द्य रामचन्द्र गुरु तदुक्तं स्वरग्रन्थम् । विवृणोति यथाप्रशं तदभिहितार्थानुसारेण ॥ १ ॥ वंशे वत्समुनीश्वरस्य शिवदासाख्यादुरख्यातितः सम्राडग्निचिदाप यस्य जनकः श्रीसूर्यदासोऽजनि । यन्मातुर्यशसा दिशो दश विशालाक्ष्या वलक्षा व्यधात्, स प्राज्य (ज्ञः) स्वरशास्त्रसारविचिति रामो वसन्न मिषे ॥८॥ वत्समुनीश्वरस्य वंशे उत्तरप्रसिद्धः xxxxxx विचिति-संक्षेपं व्यकरोदित्यन्वयः ॥ ८५ ।। इति श्रीरामचन्द्रसोमयाजिविरचितसमरसारटीका भरतकृता समाप्ता । COLOPHON : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy