SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ CLOSING : [ १५७ ] क्वचित् पर्यायकथनैः कर्मणा कथ्यते क्वचित् । टीका महेश्वरेणेयं जातकाप्तिये कृता ॥ १॥ सूर्यास् प्राप्य वरं वराहमिहिराचार्येण येनाखिलं ___ ज्योतिः शास्त्रविदा विधाय सुधिया विस्तारितं भूतले । तत्प्रोक्ते लघुजातकेऽतिविषमे शिष्यप्रियाख्यामिमां स्वस्मृत्यैव महेश्वरो निजधिया टोकां चकार स्फुटाम् ॥२॥ इति महेश्वरविरचितायां वृत्तो नष्टजातकाध्यायः समाप्तः । इति लघुजातकटीका समाप्ता। COLOPHON OPENING: 2989 वृत्तशतम् श्रीगणेशाय नमः । ब्रह्म शचन्द्र न्द्रदिवाकराग्निवस्वादिरूपाणि सुरस्य यस्य । नत्वाऽच्युतं तं व्यवहारसिद्धयै महेश्वरो वृत्तशतं करोति ॥ १ ॥ संवत्सरत्वयनमासदिनेशपक्ष तिथ्याख्ययोगकरणाह्वयराशिभानाम् । लग्नादिभावनिचयस्य च लोकसिद्धाः संज्ञास्तु वृत्तशतनाम्नि सदाऽत्र वेद्याः ॥२॥ इति श्रीमहेश्वराचार्यविरचिते वृत्तशते देवप्रतिष्ठाप्रकरण सम्पूर्णम् ॥ २४ ॥ ग्रल्थ. २६१ ।। Post.-Colophonic: OPENING: 2990 वृद्धयवनजातकम् श्रीगणेशाय नमः सृष्टौ विधात्रे जगतां शिवाय संहारकाले स्थितयेऽच्युताय । तुभ्यं नमः सर्वगताय नित्यं त्रयीमयायामलतस्कराय ॥ १॥ यदुक्तवान् पूर्वमुनिस्तु शास्त्र होरामयं लक्षमितं मया यत् । तं मीनराजो निपुणं स्वबुद्धया विचिन्त्यं चक्रेऽष्टसहस्रमात्रम् ॥ २ ॥ इति श्रीवृद्धयवने ग्रहस्वरूप संपूर्णम् । दग्धेति दीर्घमात्रेति च ८ जीववर्णेति जीववर्णेषु धा...... CLOSING : COLOPHON : OPENING: 2991 वृद्धयावनः श्रीगणेशाय नमः। लग्नस्थितो वासरपः सचन्द्रः करोति मर्त्य विकृतं कृतघ्नम् । मूकं जडं वा परदाररक्तं विहीनवित्तं सरुजं सदैव ॥ १॥ इति श्रीवृद्धयावने संख्याश्रययोगाध्यायः ।। संवत् १७५१ वर्षे प्रथम आषाड वदि १० बुधे लिखितोऽयं ग्रन्थः । COLOPHON: Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy