SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ [ १५४ ] भट्टोत्पलकृतां टीका विलोक्यातिप्रयत्नतः । मया संक्षेपतोऽलेखि सारं श्रीशाज्ञयान्वितम् ॥ ४ ॥ इति बृहज्जातकविवरणं समाप्तम् । संवत् १८५८ अधिकज्येष्ठशुक्ल ७ बुधे लिखितं उदयराम सवाई जयपुरमध्ये आत्मपठनार्थम् । Post-Colophonic: OPENING : CLOSING : 2872. बृहज्जातकं सटीकम् xxxxरुक्ता न च सापि दृष्टा। तदर्थमाह--परणमिति फलातिरिक्तिः अवीर्यैर्बलहीन xxxxx इति श्रीभट्टोत्पलविरचितायां बृहज्जातकवृत्तौ दशान्तदेशाध्यायोऽष्टमः ॥८॥ इति श्रीभट्टोत्पलविरचितायां बृहज्जातकवृत्तौ उपसंहाराध्यायः षड्विंशः ।२६। श्री: वराहमिहिराचार्यकृते होरामहोदधौ । अर्थिनामुत्पलश्चक्रेऽप्तिये विवृतिप्लवम् ॥ १ ॥ चिन्तामणिरिति ख्याता टोका शास्त्रज्ञवल्लभा। सप्तसार्द्धसहस्राणि मानमस्यमनुष्टुभाम् ॥ २॥ & COLOPHON : चैत्रमासस्य पञ्चम्यां सितायां गुरुवासरे। वस्वस्वाष्टमिते शाके ८८८ कृतेयं विवृतिर्मया ॥ ५॥ x यच्छीघ्र लिखितं मया कुलिखितं हीनातिरिक्तं च यत् त्यक्तं मूढतया च वा तदखिलं धीरैः सुचिन्त्यं सदा । यच्चात्र प्रतिपुस्तकाक्षरततेरस्पष्टभावात् पुनः ____ कार्य तद्बहुशो विचारचतुरैरथं विचारस्फुटम् ॥६॥ इति श्रीबृहज्जातकटीकाप्रशस्तिः । श्रीः । ग्रन्थप्रमिति ७७०० श्रीरस्तु। OPENING: 2881. भावाध्यायः श्रीगणेशाय नमः । नीचे चास्तगते शुभं न शुभदं मस्ते गृहे नोक्ष(नेक्षि)ते , क्रूरे चारियुते पीस्योंम्यर वलगेद् स्थे फलं नो ध्रुवम्(?) । स्वेस्वे चोपगते च मित्रभुवने श्रेष्ठो च मित्रे कृतेः रष्फे रन्ध्रगते च भावनिःफलं उच्चारी नीचाननम् ॥ १॥ इति श्रीदेवेन्द्रनामा कविकृते भावाध्यायः । लखीतंग नाइषसा - जगनाथ संवत् १८९२ ना मागसर वदी ५ वार गुरु संपूर्ण। COLOPHON: Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy