SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : W.-OPENING: W. & Ct. CLOSINGS : & COLOPHONS : Jain Education International [ १५३ ] तस्माल्लब्धवरः परोपकृतये नारायणोऽहं ब्र ुवे, तातसुधानिधिर्गरिणतवित् तुष्टये चमत्कारिकम् । श्रीमान् खिधिकरोमकादिरचितात् संग सारं परं यस्य ज्ञानलवेन मुख्यपदवीं प्राप्नोति निःसंशयम् ॥ ४ ॥ एवं भौमे सवीर्ये च शुभवर्गेयुतेक्षिते । सदपत्योत्थसंतोषस्तस्मिन् पापादितेऽन्यथा ।। ३४ ॥ दलिले पुत्र सहमेवला 2811. तिथिकल्पद्रुमः ( ब्रह्मपक्षीयः ) सटीक : श्रीगणेशाय नमः | गणाधीशं च देवीं च श्रीगुरोश्चरणाम्बुजम् । नवा रव्यादिकान् खेटान्, कृष्णजित् प्रमुखान् बुधान् ॥ १ ॥ तिथिसारिणीं सुगमा ब्रह्मपक्षे करोम्यहम् । यस्यां तिथ्यादयः स्पष्टा भवन्ति लघुकर्मणा ॥ २ ॥ अनयोः व्याख्या -- श्रहं त्रिविक्रमनामा गणकः ब्रह्मपक्षे सुगमां तिथिसारिणीं करोमि अथ कररणसाधनम् - तिथेर्गतेप्यैक्यदलं तन्मानं करणं भवेत् । मानादून स्वभोग्ये च 2871 बृहज्जातकं सविवरणम् श्रीसूर्याय नमः । मूर्तित्व परिकल्पितः शशभृतो वर्मा पुनर्जन्मना - मात्मेत्यात्मविदां क्रतुश्च यजतां भर्त्ताऽमरज्योतिषाम् । लोकानां प्रलयोद्भवस्थितिविभुश्चानेकधा यः श्रुतौ वाचं नः स दधात्वनेककिररणस्त्रैलोक्यदीपो रविः ॥ १ ॥ दिनकरगुरुमुनिचरणमणिपातकृतप्रसादमतिनैवम् । शास्त्रमुपसंगृहीतं नमोस्तु पूर्व प्रणेतृभ्यः ॥ १० ॥ इति वराहमिहिरविरचिते बृहज्जातके शास्त्रोपसंहाराध्यायः । २६ । खनेत्रेषुशीतांशु १५२० शाके व्यतीते सहो मासि धातुस्तिथी सोमवारे । X महीदास विप्रो महेशानु बृहज्जातके टिप्पणं संव्यधत्ते ॥ १ ॥ X For Private & Personal Use Only X 1 www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy