SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ OPENING: [ १५५ ] 2882. भुवनदीपकम् श्रीजिनाय नमः सारस्वतं नमस्कृत्य महः सर्वतमोपहम् । ग्रहभावप्रकाशेन ज्ञानमुन्मील्यते मया ॥ १ ॥ ग्रहभावप्रकाशार्थं शास्त्रमेतत् प्रकाशितम् । जगद्भावप्रकाशाय श्रीपद्मप्रभसूरिभिः ।। ७६ ।। इति श्रीभुवनदीपक ज्योतिषशास्त्रसम्पूर्णमस्ति । श्रीभुजपुरमध्ये श्रीचिन्तामणजी प्रसादात् । लिखतं । मुं। कस्तूरचंद । चिरं रत्नचन्दपठनार्थम् । CLOSING: COLOPHON : Post.-Colophonic: OPENING: CLOSING: Post-Colophonic: 2898. मनोनन्दनं सटिप्पणम् श्रीगणेशाय नमः । नत्वा श्रीपतिपार्वतीपतिगुरून् ग्रन्थं मनोनन्दनं , सप्ताध्यायसमन्वितं दिनपतेः सिद्धान्तसूक्तानुगम् । कुर्वे श्रीहरिवंश एष विबुधाः शोध्यो भवद्भिर्धिया , यद् यूयं हि परोपकारकृतये धात्रा स्वयं निर्मिताः ।। १ ।। श्रीढिल्लीनगरे दिवाकरसुतापूराददूरस्थिते , त्रैलोक्यप्रथितेऽभवद् द्विजवरो गौडान्वये वूचनः । तत्पुत्रो हरिवंश एनमकरोद् ग्रन्थं मनोनन्दनं , ज्योतिःशास्त्रमहोत्पलाम्बरमणिर्दैवज्ञभूषाकरम् ॥६॥१॥ इति श्रीहरिवंशकृते मनोनन्दनाख्य । लिखितं श्रीछीतरदास । शुभमस्तु । 2915 मुहूर्तकल्पद्रुमः श्रीगणेशाय नमः । अथ मुहूर्तकल्पद्रु मो लिख्यते अनाथबन्धुं गणनाथमन्तश्चित्ते निवेश्य क्षपितान्तरायम् । प्राचीनवाक्यानि विचार्य सम्यक् मूहूर्तकल्पद्रुममारभेऽहम् ॥१॥ कृष्णाजिगोत्रे सुतरां पवित्रकर्मा जनि....."बूवशर्मा । तत्सूनुना विठ्ठलदीक्षितेन मूहूर्तकल्पद्रुम एष चक्रे ॥१॥ नानाफलाढ्यः कुसुमैः समेतः कल्पद्रुमः कल्पितवस्तुदोयी । प्राकल्पमाकल्पविभूषितानां गेहेऽस्तु नित्यं विबुधाधिपानाम् ॥ ३ ॥ इति श्री मुहूर्तकल्पद्रुम सम्पूर्ण समाप्तम् । OPENING: CLOSING. COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy