________________
OPENING:
[ १५५ ] 2882. भुवनदीपकम्
श्रीजिनाय नमः सारस्वतं नमस्कृत्य महः सर्वतमोपहम् । ग्रहभावप्रकाशेन ज्ञानमुन्मील्यते मया ॥ १ ॥ ग्रहभावप्रकाशार्थं शास्त्रमेतत् प्रकाशितम् । जगद्भावप्रकाशाय श्रीपद्मप्रभसूरिभिः ।। ७६ ।।
इति श्रीभुवनदीपक ज्योतिषशास्त्रसम्पूर्णमस्ति । श्रीभुजपुरमध्ये श्रीचिन्तामणजी प्रसादात् । लिखतं । मुं। कस्तूरचंद । चिरं रत्नचन्दपठनार्थम् ।
CLOSING:
COLOPHON : Post.-Colophonic:
OPENING:
CLOSING:
Post-Colophonic:
2898. मनोनन्दनं सटिप्पणम्
श्रीगणेशाय नमः । नत्वा श्रीपतिपार्वतीपतिगुरून् ग्रन्थं मनोनन्दनं ,
सप्ताध्यायसमन्वितं दिनपतेः सिद्धान्तसूक्तानुगम् । कुर्वे श्रीहरिवंश एष विबुधाः शोध्यो भवद्भिर्धिया ,
यद् यूयं हि परोपकारकृतये धात्रा स्वयं निर्मिताः ।। १ ।। श्रीढिल्लीनगरे दिवाकरसुतापूराददूरस्थिते ,
त्रैलोक्यप्रथितेऽभवद् द्विजवरो गौडान्वये वूचनः । तत्पुत्रो हरिवंश एनमकरोद् ग्रन्थं मनोनन्दनं ,
ज्योतिःशास्त्रमहोत्पलाम्बरमणिर्दैवज्ञभूषाकरम् ॥६॥१॥ इति श्रीहरिवंशकृते मनोनन्दनाख्य । लिखितं श्रीछीतरदास । शुभमस्तु । 2915 मुहूर्तकल्पद्रुमः
श्रीगणेशाय नमः । अथ मुहूर्तकल्पद्रु मो लिख्यते
अनाथबन्धुं गणनाथमन्तश्चित्ते निवेश्य क्षपितान्तरायम् । प्राचीनवाक्यानि विचार्य सम्यक् मूहूर्तकल्पद्रुममारभेऽहम् ॥१॥ कृष्णाजिगोत्रे सुतरां पवित्रकर्मा जनि....."बूवशर्मा । तत्सूनुना विठ्ठलदीक्षितेन मूहूर्तकल्पद्रुम एष चक्रे ॥१॥ नानाफलाढ्यः कुसुमैः समेतः कल्पद्रुमः कल्पितवस्तुदोयी । प्राकल्पमाकल्पविभूषितानां गेहेऽस्तु नित्यं विबुधाधिपानाम् ॥ ३ ॥
इति श्री मुहूर्तकल्पद्रुम सम्पूर्ण समाप्तम् ।
OPENING:
CLOSING.
COLOPHON:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org