________________
OPENING :
CLOSING :
COLOPHON :
OPENING :
CLOSING :
COLOPHON :
Post-Colophonic :
OPENING :
Jain Education International
[ १४८ |
2653. कौतुकलीलावती
नत्वा नारायणं रुद्र गणेशं भारति ( तीं ) गुरुम् । सारोद्धारं प्रवक्ष्यामि ज्योतिषां क्षीरधेरिव ॥ १ ॥ रेखाश्च द्विगुणा ( : ) कार्यास्तृतीयांशेन वर्जिताः । पक्वे फलेऽनुबीजानि निर्वाख्ये प्रस्फुटं फलम् ॥ १६ ॥
इति कौतुकलीलावती समाप्ता ।
2654. गणितमकरन्दं सटीकम्
गणपते जयते जयमन्मति सुवरदो वरदोश्चतुरङ्कितः । श्रुतिपरागपरागतपङ्कजैर्नरसुरैरसुरैः परिपूजितः ॥ १ ॥
X
X
X
मकरवं
महाशास्त्रमेतद्गणितपूर्वकम् ।
वगाहितुमहं मन्द उद्यतः कृपया गुरोः ॥ ३॥
वडनगर निवासी नागराख्यो द्विजेन्द्रो गरिणतगुणविशाल भूधरो गूनुसूनुः । तदिह चरणसेवी रामदासो बभूव स गणितमकरन्दं शास्त्रमेतच्चकार ॥ ६ ॥ श्रीमच्छ सूर्य नृपवरतिलके शासतीलां नृपेन्द्रे,
ख्याते श्रीमालवंशे सकलभुवि वरो रामदासाचलो हि ।
सूनुविद्याधरस्यागणित गुणगणौ द्वावभूतो ( तां) द्विजेन्द्रौ
"
धीमान् श्रीमान् तयोश्च स्वगुरुपदरतो रामदासो बभूव ॥७॥
गणितमकरंद चित्रितं चित्रभावैरकलितगणिताब्धेः प्रस्फुटं भूप्रशस्तम् । उदहरदिति मित्राभ्रातरः तत्कृतौ मे विबुधजन भवद्भिः क्षम्यतां साध्वसाधु ॥ ८ ॥
इति श्रीगणितमकरन्दे दवेरामदासविरचिते वक्रमार्गादि उदयास्तग्रहयुतिव्यतिपातौ चन्द्रदर्शनो नामाध्यायोऽष्टमः । समाप्तोयं ग्रन्थः ।
W
संवत् १८६६ रा प्रथम असाढ सुद २ गुरौ लिखितं व्यासजी श्रीविजैरामजी पुत्र हरनारायण तत्पुत्र हरकृष्ण गणेशराम भगवान पठनार्थम् । गढजालोरवास्तव्यं । श्री वैजनाथजीप्रसादात् श्रीरस्तुः ।
For Private & Personal Use Only
2659. गणितसारः सार्थ:
श्री गणेशाय नमः ।
महादेवं प्रणम्यादौ बालानां बुद्धिवृद्धये । स्वीयसूत्र रहं वक्ष्ये पञ्चविंशतिकामिमाम् ॥ १ ॥
www.jainelibrary.org