SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : COLOPHON : OPENING : CLOSING : COLOPHON : Post-Colophonic : OPENING : Jain Education International [ १४८ | 2653. कौतुकलीलावती नत्वा नारायणं रुद्र गणेशं भारति ( तीं ) गुरुम् । सारोद्धारं प्रवक्ष्यामि ज्योतिषां क्षीरधेरिव ॥ १ ॥ रेखाश्च द्विगुणा ( : ) कार्यास्तृतीयांशेन वर्जिताः । पक्वे फलेऽनुबीजानि निर्वाख्ये प्रस्फुटं फलम् ॥ १६ ॥ इति कौतुकलीलावती समाप्ता । 2654. गणितमकरन्दं सटीकम् गणपते जयते जयमन्मति सुवरदो वरदोश्चतुरङ्कितः । श्रुतिपरागपरागतपङ्कजैर्नरसुरैरसुरैः परिपूजितः ॥ १ ॥ X X X मकरवं महाशास्त्रमेतद्गणितपूर्वकम् । वगाहितुमहं मन्द उद्यतः कृपया गुरोः ॥ ३॥ वडनगर निवासी नागराख्यो द्विजेन्द्रो गरिणतगुणविशाल भूधरो गूनुसूनुः । तदिह चरणसेवी रामदासो बभूव स गणितमकरन्दं शास्त्रमेतच्चकार ॥ ६ ॥ श्रीमच्छ सूर्य नृपवरतिलके शासतीलां नृपेन्द्रे, ख्याते श्रीमालवंशे सकलभुवि वरो रामदासाचलो हि । सूनुविद्याधरस्यागणित गुणगणौ द्वावभूतो ( तां) द्विजेन्द्रौ " धीमान् श्रीमान् तयोश्च स्वगुरुपदरतो रामदासो बभूव ॥७॥ गणितमकरंद चित्रितं चित्रभावैरकलितगणिताब्धेः प्रस्फुटं भूप्रशस्तम् । उदहरदिति मित्राभ्रातरः तत्कृतौ मे विबुधजन भवद्भिः क्षम्यतां साध्वसाधु ॥ ८ ॥ इति श्रीगणितमकरन्दे दवेरामदासविरचिते वक्रमार्गादि उदयास्तग्रहयुतिव्यतिपातौ चन्द्रदर्शनो नामाध्यायोऽष्टमः । समाप्तोयं ग्रन्थः । W संवत् १८६६ रा प्रथम असाढ सुद २ गुरौ लिखितं व्यासजी श्रीविजैरामजी पुत्र हरनारायण तत्पुत्र हरकृष्ण गणेशराम भगवान पठनार्थम् । गढजालोरवास्तव्यं । श्री वैजनाथजीप्रसादात् श्रीरस्तुः । For Private & Personal Use Only 2659. गणितसारः सार्थ: श्री गणेशाय नमः । महादेवं प्रणम्यादौ बालानां बुद्धिवृद्धये । स्वीयसूत्र रहं वक्ष्ये पञ्चविंशतिकामिमाम् ॥ १ ॥ www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy