________________
CLOSINGH
[ १४७ ] मुक्ताफलैविविधदामकृता सुवृत्तः सम्पूरिता विमलकान्तिगुणेन युक्ता ।
श्रीकण्ठपण्डितकृता बुधकन्धरासु मुक्तावलीव लुठतां रुचिरा चिराय ॥३६॥ इति श्रीकण्ठविरचिते-हितोपदेशनाम्नि वैद्यकसारसंग्रहे दशमोद्देशः सम्पूर्णः तत्समाप्तौ च पूर्णोऽयं हितोपदेशनामा ग्रन्थसन्दर्भः।
COLOPHON:
2650. हृदयदीपकनिघण्टुः
श्रीगणेशाय नमः।
OPENING :
CLOSING :
मनुं धन्वन्तरिन्नत्वा दिव्यश्रीलक्ष्मणात्मजः ।
करोति वैद्यसर्वस्वं एकद्वित्र्यौषधामृतम् ॥ १ ॥ यो वैद्यवंद्यपदकेशववैद्यसूनुविद्वज्जनाचितधनेश्वरहृद्यशिष्यः । स स्वल्पवाग्भटकृतप्रभृतिप्रकाशं चक्रे निघण्टुममलं द्विजबोपदेवः ॥ १॥
विद्वद्धनेश्वरच्छात्रो भिषक्केशवनन्दनः ।
बोपदेवश्चकारेमं विप्रो देवपदास्पदः ।। २ ॥ इति श्रीवैद्यवन्द्यबोपदेवरचितो हृदयदीपकनिघण्टुः समाप्तः । संवत् १७७१ वर्षे पोस सुदि ६ भृगुवासरे।
COLOPHON:
Post-Colophonic:
OPENING:
2651. पालकाप्यगजायुर्वेदः
श्रीसारदाय नमः । पालकाप्याय। प्रत्यूहव्यूहविच्छेदकारणं गणनायकः । जयति स्थिरसम्पत्तिर्गजभक्तनिदर्शनः ॥ १॥
अथ वनानुचरितमध्यायं व्याख्यास्यामः । अङ्गानामधिप: श्रेष्ठः श्रीमानिन्दुसमद्युतिः । वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ ४ ॥
x
प्रदेशेष्वभूच्छीमान् रोमपादो महीपतिः ।
गजारोहणशक्रेव धृतबुद्धिर्जितश्रमः ।। ७ ।। इति श्रीश्रीपालकाप्ये गजायुर्वेदमहाप्रवचने क्षुद्ररोगस्थानं २ समाप्तम् ।
COLOPHON:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org