SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ अनन्तनामा हि दिगन्तकीतिः श्रीगौडवंशः प्रथितप्रभावः । तदात्मजः शङ्करनामधेयः शास्त्रेषु काव्येषु परं प्रवीणः ॥ २ ॥ राजाधिराजो जयसिंहवीरः ख्यातः पृथिव्यां महनीयकीतिः । प्रतीपभूपालनिवारणेन प्रतापपुञ्जज्वलदग्निकल्पः ॥ ३ ॥ तदात्मजो रामसमानसारो नाम्ना चिरायुपरामसिंहः । रूपेण दानेन पराक्रमेण तिरस्कृतानङ्गसुरद्रु मेन्द्रः ।। ४ ॥ दानं यदीयं परिकल्पितं यद् दृष्टव सेन्द्राः सुरपादपाद्याः । मानं परित्यज्य विमृश्य बुद्धया स्थितिनिजामेति दिवं प्रयाताः ।। ५ । क्षेमस्य योगस्य च मे विधातुस्तस्याज्ञया ग्रन्थकृतादरेण । ये ये प्रयोगा बहुशोऽनुभूतास्ते ते मया संलिखिता विमृश्य ॥ ६ ॥ प्रणम्य मान्यान् विनिवेदयामि ग्रन्थं मुदा पश्यत सावधानाः । दृष्टे यदस्मिन् परमः प्रमोदो भवेत्तथा सिद्धिरपि प्रकृष्टा ॥ ७ ॥ COLOPHON : Post.-Colophonic: हारीतपाराशरसुश्रुतानां संगृह्य सार विधिवत्समासात् । सौख्याय रोगादितमानवानां विधीयते वैद्यविनोद एषः ॥ ८ ।। इति श्रीमदनन्तभट्टात्मजभट्टशङ्करविरचिते वैद्यविनोदे निदानचिकित्सावृक्षरसायनजलयोगवमनविरेचनानुलोमनादिभेदक्वाथकल्पनादिलक्षणविलेपीमण्डादिघृततैलविधानवस्तिनस्यधूमपान गण्डूषविधिपरिभाषा व्योषत्रिफलापंचमूलादिसंज्ञा रसवीर्यविपाकगुण उत्क्लेदादिलक्षण-केशकृष्णीकरणयुक्तायुक्तविचारोल्लासः वैद्यविनोदः समाप्तः श्रीरस्तु मिती आसाढ शुदि ११ शनि संवत् १८८३ का लिखतं पंडित देवकरण किसनगढमध्ये मंदिरलुहाड्या कै स्थितं ।। श्रीकल्याणमस्तु ।। श्री श्री ॥ श्री श्री ।। श्री श्री। OPENING 2639 हितोपदेशः श्रीधन्वन्तरये नमः। भक्तेभ्यो भुवनाधिपत्यवरदं देवैर्महेन्द्रादिभिः ___ सम्यग्रत्नकिरीटकोटिमणिभि: प्रोद्धृष्टपादाम्बुजम् । संसारभ्रमभीतिशान्तमनसो ध्यायन्ति यं योगिनः तं वन्दे शशिखण्डमण्डितजटाजूटं ध्रुवं धूर्जटिम् ॥ १ ॥ X हितोपदेशनामायं ग्रन्थः श्रीकण्ठशम्भुना । रोगिरोगोपकाराय क्रियतेऽतिसमासतः ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy