SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ सारत्वात् सारदृष्टीनामल्पत्वादल्पमेधसाम् । ........ उपयुक्तमुभयेषां भविष्यति ॥ ४ ॥ इति रूपनयनकृता वैद्यवल्लभाख्या योगशतटीका समाप्ता ।। COLOPHON. OPENING CLOSING: 2608 वैद्यकप्रास्ताविकसंग्रहः (वैद्यसुभाषितम्) प्रों नमः सिद्धम्यः । श्रीगुरुभ्यो नमः । अहम् । चैत्रमासे गुडाहारा बह्वाहाराश्च कात्तिके । माघे पौषे निराहारा भवन्तु तव शत्रवः ।। १ ।। प्रजाविकाः प्रलापाख्याः करभौ वातको भवेत् । हारिद्रको महिषीणां मृगरोगो मृगेषु च ॥ ६३५ ।। पक्षिणां................ अग्रिमपत्रं न लब्धम् । श्रेयस्तात् सदा। श्रीः । अंकव्योमगजाब्जाब्दे कात्तिके पाण्डुरे दले । रत्नसंख्याविधौ सौख्य देवर्षिणा लिपी(पी)कृतम् ।। Post.-Colophonic: 2622. वैद्यवल्लभः सस्तबकः OPENING CLOSING : सरस्वतीं हृदि ध्यात्वा नत्वा श्रीगुरुपंकजम् । सद्हस्तिरुचिना वैद्यवल्लभोऽयं विधीयते ॥ १ ॥ ____ इति तपागच्छे महोपाध्यायश्रीहितरुचिगणितच्छिष्यकविहस्तिरुचिविरचिते वैद्यवल्लभो नामाष्टमो विलासः ।। ८॥ आर्या- तेषां शिशुना हस्तिरुचिना वैद्यवल्लभो ग्रन्थ (ः) । रसनयनमुनीन्दुवर्षे परोपकाराय विहितोऽयम् ॥ १७ ॥ इति श्रीकविहस्तिरुचिविरचितवैद्यवल्लभो सम्पूर्णम् । पूज्यप्रवरपण्डितोत्मिशिरोमणि पूज्य ऋषि श्री १०८ जेसिंघजीशिष्य ऋषि देवीचन्द लिपीकृतम् । ग्राम खण्डपमध्ये । संवत् १७९८ वर्षे कार्तीकमासे शुक्लपक्षे १५ तिथौ बुधवासरे। COLOPHON: Post.-Colophonic : OPENING: 2623. वैद्यविनोदः श्रीगणेशाय नमः । सकलसुखनिधानं भुक्तिमुक्तिप्रदं यज्जयति जगति सिद्ध स्सर्वदोपास्यमानम् । करकलितवराब्जाभीतिखङ्गं प्रसन्नं दिशतु फलमभीष्टं श्यामधामाम्बिकायाः ॥१॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy