SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ [ १४४ ] COLOPHON : CLOSING : सूरीश्वरप्रवरसंघशिरोवतंसश्री चन्द्रकीतिगुरुपादयुगप्रसादात् । गम्भीरचारुतरवैद्यकशास्त्रसारं श्रीहर्षकीर्तिवरपाठक उद्दधार ।। १ ॥ यथा योगप्रदीपोऽस्ति पूर्व योगशतं यथा । तथैवायं विजयतां योगचिन्तामणिश्चिरम् ।। ५ ।। नागपुरीयतपोगणराजश्रीहर्षकीतिसंकलिते। वैद्यक सारोद्धारे सप्तमको मिश्रकाध्यायः ॥ ६ ॥ श्रीनागपुरीयतपागच्छीय हर्षकोतिसूरिसंकलिते श्रीयोगचिन्तामणौ वैद्यकसारसंग्रहे मिश्रिकाध्यायः समाप्तः सप्तमम् ॥७॥ इति श्रीयोगचिन्तामणि वैद्यकशास्त्रं सम्पूर्णम् ।। श्रीमत्खरतरगच्छे शिष्यः श्रीरत्नराजराजानाम् । योगचिन्तामणिग्रन्थो लोकगिरा चकार नरसिंहः ।। १ ॥ Post-Colophonic: संवत् १७७७ वर्षे चैत्रवदि ७ गुरुवासरे । लिखितं मेडतानगरे । 2600. योगशतकं सार्थम् OPENING: स्वस्थं प्राङ्मुखमासीनं समे देशे शुचौ स्थितम् । उपसर्पति यो वैद्यं स च कार्यकरः स्मृतः ।। १ ।। एवंविध वैद्यनें येह ते? ते काज गरु जाणवा ! CLOSING: गुणाधिकं योगशतं विधाय प्राप्तं मया पुण्यमनुत्तमं यत् । नानाप्रकारामयनाशहेतुं कृत्स्नं जगत् येन भवत्यरोगम् ।। COLOPHON : इति श्रीपण्डितवामनविरचितं आयुर्वेदोक्तं योगशतं लिखितम् । इति श्रीयोगशतकस्य किञ्चिट्टिप्पनकम् । ग्रन्थान्तरश्लोकानामपि । Post-Colophonic: संवति १८१४ वर्षे भाद्रवाशुदि १३ तिथौ। 2603. योगशतकं (वाजीकरणतन्त्रं) सस्तबकम् OPENING : श्रीगणेशाय नमः । कृत्स्नस्य तंत्रस्य गृहीतधाम्नी (म्नः) चिकित्सिताविप्रसृतस्य दूरम् । विदग्धवैद्यप्रतिपूजितस्य करिष्यते योगशतस्य बन्धः ॥ १ ॥ COLOPHONS : इति वाजीकरणतन्त्र समाप्तम् । इति योगसतं समाप्तम् । Post.-Colophonic : संवत् १८४३ ना पोष वद १३ । 2605. योगशतक-वैद्यवल्लभाटीका प्रों नमः श्रीशिवाय नमः। OPENING: नमः कण्ठोल्लसत्कान्तिपुजपल्लवशायिने । जगन्नगरनिरिणपूर्णकुम्भाय शम्भवे ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy