________________
Post-Colophonic:
OPENING:
CLOSING:
[ १४३ ] लिखितं श्रीश्रीश्रीश्रीश्रीश्री १०८ मत्पूज्याचार्य विमलचन्द्रस्वामिजितः शिष्येण श्रीश्रीश्रीश्रीश्रीश्री १०८ मत्पूज्याचार्य रामचन्द्रस्वामिजितो लघुगुरुभ्रात्रा जेजों नगरे संवत् १६१२ कात्तिक सुदि ६ रविवासरे।
2583. मल्लप्रकाशः
ओं नमो गणेशाय । नत्वा गोपालबालं गिरिशगणपती शारदामांजनेयं,
भानु भक्त्या भवानीं निजगुरुचरणौ मानसे स्वे निधाय । ब्र ते हस्तप्रपाटीविधिमिह गदितां मल्लबोधाय पूर्व
रभ्यस्ता दरप्रयोगां विहितबहुफलां लोकनाथः समासात् ।। १ ।। अासीद् योधपुरे पुरन्दरपुरी पूर्णार्थिकामे पुर(रे),
गीर्वाणागमगानमानवगणागीत: स गांगेयवत् । गागागो गुणयानदानरसिको राव्योड (ठौड) राजो भुज
त्रस्यद्भूपशिरोमणिवजलसत्पादारविन्दः कृती ॥ ५ ।। तत्पुत्रः पूर्णसत्रः सुरसरिदमलांभःपवित्रः समित्र
स्तेजोभि: प्रीतमित्र मदनरसकलाकल्पनावत् कलत्रः । भूमीशो मल्लदेवो जगति विजयते वैरिभिः प्रार्थ्यसेवो ,
दानाम्भः कुम्भरिक्तीकृतमि (इ) व जलधिर्धातसत्वादिदेवः ।। ६ ।। तेनायुर्वेदरत्नाकरबहुमथनात् कारितो दृष्टयोगो ,
___ ग्रन्थोऽयं भूरियुक्त्या कुलगदिगदहृत् मल्लदेवप्रकाशः । यं दृष्ट्वा वैद्यविद्याकुलनिजमतियुक् स्वस्थवदवद्यपुत्रो ,
राजानं वा जनं वा मुनिजनमथवा वीतरोगं करोतु ।। ७ ।।
COLOPHON:
Post-Colophonic:
निर्मथ्य मल्लदेवेन सदायुर्वेदसागरम् ।
मल्लप्रकाशनामायं कारितः सङ्ग्रहः शुभः ॥ १० ॥ इति श्रीमल्लप्रकाशनामा लोकनाथविरचितः सम्पूर्णोऽभवद् ग्रन्थः ।
संवत् १६४३ वर्षे शिशिरऋतौ तपस्यमेचकपक्षे त्रयोदश्यां तिथौ जीववासरे उषानक्षत्रे अद्येह पुण्यदिने श्रीसुभटपुरस्थेन वा० श्रीदेवशेखरशिष्येण वा० जयवन्ताह्वयेना लेखि । श्रीमच्छी उदयसिंहविजयराज्ये ।
2596. योगचिन्तामणिः सस्तबकः
श्रीगणेशाय नमः। यत्र चित्राः समायान्ति तेजांसि च तमांसि च । महीय (म)स्तोदयं वन्दे चिदानन्दमयं महः ।। १ ।।
OPENING :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org