SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ COLOPHON; Post.-Colophonic: OPENING [ १४२ ] आलोक्य वैद्यतन्त्राणि यत्नादेष निबद्ध यते । व्याधितानां चिकित्सार्थं पथ्यापथ्यविनिश्चयः ॥ २॥ इति विषरोगपथ्यापथ्याधिकारः । संवत् १९२० का माघमासे कृष्णपक्षे तिथौ सप्तमी अर्कवासरे लिखतं पं० कस्तुरिचन्द्रण बिदासर नगरमध्ये । 2580. पाकावली श्रीगणेशाय नमः । तत्रादौ बृहत्पूगपाक :पूगं दक्षिणदेशजं दशपलोन्मानं भृशं कर्त्तयेत् , तच्छिन्नं जलयोगतो मृदुतरं संकुटय चूर्णीकृतम् । तच्चूर्ण प्रतिशोधितं वसुगुणे गोशुद्धदुग्धे पचेद् , गव्याज्यांजलिसंयुतेति निविडे दद्यात्तु लार्द्धा सिताम् ॥१॥ इति महाकामेश्वरो मोदकः । एतस्यामफरे इति संज्ञा वदन्ति । इति श्रीपाकावली समाप्ता। 2581. भिषक्चक्रचित्तोत्सवः (हंसराजनिदानम्) श्रीपार्श्वनाथाय नमः। ध्यायेद् बालां प्रभाते विकसितवदनां फुल्लराजीवनेत्रां , मुक्तावैडूर्यगर्भं रुचिरकनकभूषणभूषिताङ्गीम् । विद्वत्कोटिच्छटाभां परिमलबहुलां दिव्यसिंहासनस्थां , गीर्देवी तस्य दासी भवति सुरवनं नन्दनं केलिगेहम् ।। १ ।। COLOPHON: OPENING: भिषक्चक्रचित्तोत्सवं जाड्यनाशं करिष्याम्यहं बालबोधाय शास्त्रम् ।। नमस्कृत्य धन्वन्तरि वैद्यराजं जगद्रोगविध्वंसनं स्वेन नाम्ना ।। ५॥ देशं बलं वयः कालं गुर्विणी गदमौषधम् । वृद्धवैद्यमतं ज्ञात्वा चिकित्सामारभेत् ततः । १० ।। भिषक्चक्रचितोत्सवं वैद्यशास्त्रे कृतं हंसराजेन पद्यैर्मनोज्ञः। सुहृदै (हृद्यै) रदोषैरुरोध्वान्तनाशं हरेरंघ्रिसंसेविना नन्दमूत्तः ।। १ ।। CLOSING : महामंगले मंगले मंगलेशे शिवे कालिकेऽम्बे मुदारेऽकलेशे । शुभे वाकले विश्वकृच्चकान्ते नमस्ते नमस्ते नमस्ते नमस्ते ॥ ३ । इति श्रीभिषक्चक्रचित्तोत्सदं वैद्यशास्त्रं हंसराजकृतं समाप्तम् । COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy