SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ CLOSING: COLOPHON: [ १४१ ] श्लो० वातके सप्तरात्राणि दशरात्राणि पित्तके। श्लेष्मणा द्वादशाहेन ज्वरपाकं ततो वदेत् ॥ ४८२ ।। इति श्रीकालज्ञाने वैद्यके सर्वज्वरचिकित्सा सम्पूर्णोयम् । ऋषिराजश्रीदलपतिजीशिष्य ऋषि लालचंद रुघनाथ मयाचंद वाचनार्थ लेखकपाठकयो शिवोत्पन्नमेव वांछा । संवत् १७६१ वर्षे माघमासे शुक्लपक्षे तिथि एकादशी रोहणेयवासरे लिखतं रुघनाथेन पश्चात् पहौरै सम्पूर्णमिदं पुस्तका श्रीरस्तु । Post-Colophonic: 2566. कूटमुद्गरः सटीकः OPENING: CLOSING : COLOPHON : OPENING: कफवातौ वातकफौ वातः पित्तं च वृद्धिसमौ । त्रिभिराधैस्त्रिभिरन्त्यै स्त्रिभिराद्यपरैस्तदन्यैश्च ॥ मधुरामललवणकटुतिक्तकषायाः षड्रसाः, तत्र त्रिभिराद्यैःxxxxxअन्त्यौ तिक्तकषायैः तैः पित्तं शमं यातीति व्याख्यानय (म्) इति । भिषजा माधवेनेदं कि ज्ञानेनाल्पशिना । यत्किञ्चिदुक्तमज्ञानात् तत्क्षमध्वं मनीषिणः ।। २ ॥ कि ज्ञानेन निन्द्यज्ञानेन अल्पदशिना अल्पाध्ययनेन अनेन आत्मनः सविनयत्व. मुक्तम् । इति माधवविरचितः कूटमुद्गरः । 2577. पट्टीप्रकाशः श्रीगणेशाय नमः । नत्वा हेरम्बमादौ तदनु गुरुवरं रोगहरिमीशं, वैद्यं धन्वन्तरि वै जगति नरवराः क्लीबरूपा भवन्ति । तेषां क्लीबत्वहर्या वरतनुयुवतीनां सुखार्थं करोमि वृद्धि लिङ्गस्य पौष्टयौं चरति सुखकरैरौषधीनां विलासैः ।।१।। दृष्ट्वा ग्रन्थशतं बुद्ध वा ह्यौषधीनां प्रभावतः । पट्टीप्रकाशं लिङ्गस्य ब्रु वे शास्त्रानुसारतः ।। २ ।। एते कोकस्य शार्ङ्गधरपद्धत्या लिखितम् । इति व्यासदेवीचन्द्र विरचितायां पट्टीप्रकाश समाप्तम् । संवत् १६२६ का फाल्गुन कृष्ण १० लि. कवीश्वर जैलालेन कृष्णगढमध्ये । CLOSING: COLOPHON: Post.-Colophonic: 2578. पथ्यापथ्यविनिश्चयः सस्तबकः श्रुत्वा रजःसत्वतमांसि विश्वं निर्माति याति क्षिपति स्वयं ये (यः) । [निःशेषवृन्दारकवृन्दवंद्यः पायादपायान् मनुजानि(न्गि)रीशः ।। १ ।। OPENING: For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy