SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ [ १४६ ] अर्थ-महादेवनै प्रणाम करीनै बालकनी बुद्धिनै अर्थे पोता. सूत्रे करी गणितपंचवीसी कहूं छू। इति श्रीशम्भूनाथविरचितो गणितसारः सम्पूर्णः । COLOPHON : 2674. प्रारम्भसिद्धिः सटोका ओं नमः श्रीसर्वज्ञाय। OPENING: श्रीधर्मन्यायसम्यग्व्यवहृतियुवतेर्जीवलोकेन भी, श्रेष्ठे तादृ]िग्मुहूर्ते परिणयनमिहाऽचीकरद् यो युगादौ । लीलायेते यथैतौ सततमवियुतौ सत्फलाद्यौ स दत्तां वस्त्वन्तः सिद्धिसौंधे सुसमयमृषभस्वामिदैवज्ञराजः ॥ १ ॥ X इह किल सकलत्रिवर्गयथाकामार्जनगर्जत् । श्रीगोर्जरजनपदमहीमहेन्द्रश्रीवीर. धवलनरेन्द्रप्रदत्तसर्वव्यापाराधिकारेण श्रीशत्रुञ्जयोज्जयन्तार्बुदादिमहातीर्थेषु अर्बुदा. म्बुजखर्वादिसंख्यस्व वित्तविनियोगत xxxx संघपतिश्रीवस्तुपालमन्त्रीश्वरेण निर्मापिताचार्यपदप्रतिष्ठाः श्रीगागेन्द्रगच्छगरिष्ठाः सज्ज्ञानक्रियागुणभूरयः श्रीमन्त उदयप्रभवेवसूरयो xxxxx एनं ग्रन्थं अग्रन्थयत् । श्रीसूरीश्वरसोमसुन्दरगुरोनिःशेषशिष्याग्रणी __ गच्छेन्द्रः प्रभुरत्नशेखरगुरुर्देदीप्यते साम्प्रतम् । तच्छिष्याश्रवहेमहंसरचितस्यारम्भसिद्ध : सुधी शृङ्गाराभिधधात्तिकस्य बुधता: ५ संख्याविमर्शोऽभवत् ॥१॥ CLOSING: COLOPHON : श्रीमद्विक्रमवत्सरे मनुतिथौ १५१४ शुक्लद्वितीयातिथौ, ___ नक्षत्रे गुरुदेवते गुरुदिने मासे शुचौ सुन्दरे । श्राशापल्लिपुरे पुरःप्रतिनिधे: श्रीमयुगादिप्रभो ___ ग्रन्थः सैष समर्चितः प्रथयताद् अाद्यं पुमर्वस(नर्वश)ताम् ॥११॥ इति श्रीतपागच्छपुरन्दरश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि-श्रीजयचन्दसूरिप्रमुख श्रीगुरुसाम्प्रतविजयमान । श्रीगच्छनायकश्री रत्नशेखरसूरिचरणकमलसेविना महोपा ध्यायश्रीचारित्ररत्नगणिप्रसादप्राप्त विद्यालवेन वाचनाचार्यहेमहंसगणिना स्वपरोपकारार संवत् १५१४ वर्षे आषाढशुदिद्वितीयायां निमितमिदं । सुधीभृगाराख्यं श्रीप्रारम्भ सिद्धिवातिकं सर्वथासावधवचनविरत: सुविहिताचार्यवयः वाच्यमानं चिरं नन्दतात् । संवत् १६६२ वर्षे चैत्रशुदि ६ शनौ लिखितम् । ग्र. ५७५० सर्वग्रं.। Post.-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy