________________
COLOPHON:
[ १३८ ]
2514. कौतुकचिन्तामणिः OPENING:
ओं नमः । व्यामोहप्रथमौ (शमौ)षधं मुनिमनोमुक्तिप्रवृत्तौषधं ,
दैत्येन्द्राच्चिकरौषधं त्रिभुवने संजीवनकौषधम् । भक्तात्तिप्रशमौषधं भवभयप्रध्वंसनैकोषधं ,
श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ।। १ ॥ इति श्रीमहाराजाधिराजप्रतापरुद्र देवकृतचिन्तामणिग्रन्थकौतुकनिरूपणं तृती
यानां (नाम)दीप्तिः। Post-Colophonic: ___ संवत् १७६३ वर्षे शाके १६२८ प्रवर्त्तमाने महावदि ५ पंचमी तिथी भोमवासरे
पूनिमगच्छे वा० श्रीविनयविजयजी वा० थी ५ श्रीनयविजयजी वाचकशिरोमणी वा० श्रीश्रीसत्यविजयजी वा० श्रीचतुरविजयजी ऋ. उदयविजयजी ऋ. उत्तमविजय अगहल्लपुरप...."लपीकृतं श्रीगुरुप्रसादात् ।
2534. कामसमूहः
............. रंन्यस्य सुकेशपाशे। चूताङ्कुरानिच्छति कोकिलास्ये चूताश्रयोऽसौ कथितो वसन्तः ।। ३७ ।। श्रान्ते मन्मथसङ्गरे रणकृता सर्वो जनः सत्कृतो
वासोदाज्जधनस्थलस्य कुचयोस्रः कटेर्मेखलाः । रागं चोष्ठपुटस्य खण्डिततनो: पाण्यो (पौ) रणत्कङ्कणे,
पाश्चात्यस्थितिकोपतःकचभरे न्याय्यं कृतं बन्धनम् ॥३८॥ COLOPHON
इति कामसमूहे सुरतवर्णनम् । Post..Colophonic . लिखितं पं० भोजकुशलेन ।
2536. कामसूत्रं 'जयमङ्गला'टीकासहितम्
OPENING:
OPENING:
श्रीगोपालो जयति ।
CLOSING:
वात्स्यायनीयं किल कामसूत्रं प्रस्तावितं कैश्चिदिहान्यथैव ।
तस्माद् विधास्ये जयमङ्गलाख्यां टीकामहं सर्वविदं प्रणम्य ।। १।। ___ इति वात्स्यायनटीकायां विदग्धाङ्गनाविरहकातरेण गुरुदत्तन्द्रपादाभिधानेन यशो. धरेण एकत्रकृतसूत्रव्याख्यायां साधारण प्रथमेधिकरणे शास्त्रसंग्रहः प्रथमोध्यायः ।
इत्यरार्जुनभुजबलमल्लराजनारायणमहाराजाधिराजचौलुक्यचूडामणि श्रीमद्वीसलदेवस्य भारतीभाण्डागारे वात्स्यायनीयकामसूत्रटीकाया जयमंगलाभिधानायां वैशिकमधिकरणं समाप्तम् ।
सं० १६४५ का मीती चु(चै)तदि १४ लिखतं ब्रह्म रामनारण सीखवाल ।
COL.OPHON:
Most Cooloonic :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org