________________
OPENING
OPENING:
CLOSING:
[ १३६ ]
2544. शार्ङ्गधरसंहिता रोगाणां गणना पूर्व मुनिभिर्या प्रकीर्तिता ।
मयात्र प्रोच्यतेऽस्यैव तद्भेदावहो मता ॥ १ ।। इति श्रीदामोदरसूनुना विरचितायां संहितायां चिकित्सास्थाने रसकल्पनाध्याय. त्रयोदशः । समाप्तोयं मध्यमो खण्डः । ____ तत :उत्तरखण्डमारभ्यते-अथ स्नेहपानविधिः-स्नेहाचतुर्विधः Xxxx Xxx समन्वितं रुक्षक्षतविषानां वातपित्त० ।
2551. अनुपानमञ्जरी सस्तबका
श्रीधन्वन्त रये नमः। यस्य ज्ञानमयी मूत्तिः सच्चिदानन्दकारिणी। तस्मादपङ्कजं वन्दे ग्रन्थसंभू[पू]त्तिहेतवे ॥ १ ॥ धातुस्तथोपधातुश्च विषं स्थावरजङ्गमम् । तस्य विकारशान्त्यर्थ वक्ष्येऽनुपानमञ्जरी ॥ २ ॥ संवदष्टादशे वर्षे सागरानेत्रचाधिके । चैत्रै सिते च पञ्चम्यां गुरुवारे च ग्रन्थकृत् ।। ३९ ।। कूर्मदेशेऽर्जुनपुरः तत्र वासी सदा किल । गुरुजीवाभिधानस्य गच्छ चागमसंज्ञकः ॥ ४० ।। तस्य पीताम्बरो शिष्यः तत्पादवन्दकः सदा ।
देवगुरुप्रसादेन विश्रामः ग्रन्थकारकः ॥ ४१ ।। COLOPHON: इति श्रीअनुपानमञ्जयाँ धातूपधातुमारण-रोगानुपानप्रकर्ण नाम पञ्चम
समुद्देसः । समाप्तोऽयमिदं ग्रन्थः । Post.-Colophonic: सं० १८५६ ना चैत्र वदि ३ शनौ।
2552. अनुपानविधिः
श्रीधन्वन्तये नमः । नत्वा धन्वन्तरि देवं गणाध्यक्षं दिवौकसाम् ।
अन्नपानविधि वक्ष्ये समस्तमुनिसत्तमम् ।। १ ।। CLOSING: (f. 24] इत्यायुर्वेदमहोदधौ श्रीसुषेणकृते धूपाधिकारः । COLOPHON :
न जीवत्यौषधद्वेषी भक्तद्वेषी न जीवति । न जीवति भिषग्द्वेषी बहुवैद्यो न जीवति ।। १ ।।
इति श्रीसुषेणग्रन्थ सम्पूर्णम् ।
OPENING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org