SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ CLOSING: [ १३७ ] त्रयस्त्रिशच्छतेन्यू नं ग्रन्थोऽयं पण्डितोऽखिलः । द्वात्रिंशदक्षरश्लोकप्रमाणेन तु निश्चितम् ॥ वैक्रमेब्दे वसुद्वीषुभूसंख्ये मासि कात्तिके । ग्रन्थोऽलेखि सितोष्टम्यां श्रीजयप्रभसूरिभिः ॥ १ ॥ यः पञ्चव्रतपालक: शुभधियामानन्दसम्पादकः , कर्मारातिजयोद्ध रः सुगुणवान् पुण्यापगावारिधिः । सूरिश्रीजयसिंहपट्टकमलालङ्कारहारश्चिरं , सूरीशो जयताज्जयप्रभ इति ख्यातः क्षमामण्डले ॥ १ ॥ सं० १५२८ वर्षे कात्तिकसुदि ८ सोमे श्रीजयप्रभसूरिभिः शिष्य यगस्तिलकपठनार्थ ग्रन्थोयं लिलिखे । Post.Colophonic: W.-OPENING: COLOPHON: Post.-Colophonic: 2483. वाग्भटालङ्कारः सटोकः श्रीसर्वज्ञाय नमः। श्रियं दिशतु वो देवः श्रीनाभेयजिन: सदा । मोक्षमार्ग सतां ब्रूते यदागमपदावली ।। १ ।। श्रीवर्द्धमानजिनपतिरनन्तविज्ञानसन्ततिर्जये[? यति । यद्गी:प्रदीपकलिका कालतमःशमं नयति ॥ १ ।। वाऽभटकवीन्द्ररचितालङ्क तिसूत्राणि किमपि विवृणोमि । मुग्धजनबोधहेतोः स्वस्य स्मृतिबीजवृद्धयै च ।। २ ।। इति श्रीसकलविवुधशिरोमणीपण्डितसिंहदेवविरचिता श्रीवाग्भटालङ्कारवृत्तिः सम्पूर्णाः समजनिष्ट । वा० श्रीकुशलविमलजी शिष्य वा० श्रीकीत्तिसारजीशिष्य पं० रत्नचन्द्रेण गृहीता श्रीराधणपुरमध्ये। पांनो १ अोछो हतो ते सरुपचंदजी अंचलगच्छवाला तेणें पूर्ण करयो । 2513. अङ्गविद्या अङ्गविद्यां प्रवक्ष्यामि नारदेन च यत्कृतम् । अङ्गदर्शनमात्रेण ज्ञायते च शुभाशुभम् ।। १ ।। हस्तदन्त तथा जिह वा नेत्र पृष्ठि समेव च । ललाटो कर्णमध्ये च पुत्रजन्मो विधीयते ॥ १॥ नाभिको नासिकाश्चैव अंगुली कडि कंठिका। स्तनौ गुह्य वा मध्ये कन्या जन्मो विधीयते ॥ २ ।। इति योषिता अङ्गस्पर्शो गर्भनिर्णयः ।। OPENING: CLOSING: COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy