SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON: [ १३६ ] श्रीमदाशाधरगुरोः प्रसादात् क्रियते मया ।। तरी रसतरङ्गिण्याष्टोकेयं नातिविस्तरा ।। २ ।। इति श्रीकविकलासनाथगुणनाथतनयमैथिलश्रीभानुदत्त-विरचितायां रसतरङ्गिण्यामष्टमस्तरङ्गः ॥ ८ ॥ पाण्डित्यं प्रकटीकृतं न च मया निर्मूलमत्राधुना , नो वा भूरितरो वृथाविरचितो वादो वितण्डात्मकः । कोशव्याकरणाद्यलङ्क तिकृतां ज्ञात्वा मतं ते त्वतः , संक्षिप्तः प्रतिसंस्कृतैः रसतरंगिण्याः कृतेयं तरी ।। १ ।। आनन्दरामविबुधः प्रथितः परो यः काव्याद्यलङ्क तिरसादिविभावकेषु । तत्सूनुना भगवता विदुषा कृतेयं टोकाऽधुना रसविवेकवतां मुदे स्तात् ॥ २ ॥ ये मल्लिनाथकविकल्पितसम्प्रदायशिक्षाविलासरसिका विबुधा धरायाम् । ते [ नः ] कृति रसविवेकवतीमथेमां दृष्ट्वा प्रहृष्टमनसः सुतरां भवन्तु ॥ ३ ॥ x अधीताऽऽशाधरगुरोर्यथा रसतरङ्गिणी । तथैव रचिता तस्याष्टोकेयं कृतिनां मुदे ।। ५ ।। चन्द्राब्ध्यष्टेन्दुसंज्ञेब्दे १८४१ सप्तखाद्रीन्दुजे शके १७०७ । ज्येष्ठ शुक्लनवम्यां च जातेयं सकला शुभा ।। ६ ।। इति श्रीमहोपाध्यायावटंकाऽऽनन्दरामभट्टात्मजभगवद्भट्टविरचितायां रसतर. ङ्गिणीव्याख्यायां नूतनतरीसमाख्यायामष्टमस्तरङ्गः सम्पूर्णम् ।। ८ ।। इति श्रीरसतरंगिणीटीकाया X OPENING: 2475. रुद्रटालङ्कारटिप्पणकम् निःशेषापि त्रिलोकी विनयपरतया सनमन्ती पुरस्ताद् , यस्यांहि सत्कांगुलिविमल' 'दर्शसंक्रान्त तिस्वा । लीना यदभवमहारोति भीत्येव भाति , श्रीमन्नाभेयदेवः स भवतु भवतां शर्मणे कर्ममुक्तः ॥ पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि । संक्षिप्ततरं रुद्रटकाव्यालङ्कारटिप्पणकम् ।। इति नमिसाधुविरचिते रुद्रटालङ्कारटिप्पणके पञ्चदशोऽध्यायः समाप्त: । [f.54) CLOSING: COLOPHON : एवं रुद्रटकाव्यालङ्क तिटिप्पणकविरचना। बोधाद्वितथं विवृतं किमपीह यन्महामतिभिः ।। संशोधनीयमखिलं रचिताञ्जलि रेखया चेह । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018011
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages640
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy