________________
CLOSING : COLOPHON:
[ १३६ ] श्रीमदाशाधरगुरोः प्रसादात् क्रियते मया ।।
तरी रसतरङ्गिण्याष्टोकेयं नातिविस्तरा ।। २ ।। इति श्रीकविकलासनाथगुणनाथतनयमैथिलश्रीभानुदत्त-विरचितायां रसतरङ्गिण्यामष्टमस्तरङ्गः ॥ ८ ॥ पाण्डित्यं प्रकटीकृतं न च मया निर्मूलमत्राधुना ,
नो वा भूरितरो वृथाविरचितो वादो वितण्डात्मकः । कोशव्याकरणाद्यलङ्क तिकृतां ज्ञात्वा मतं ते त्वतः ,
संक्षिप्तः प्रतिसंस्कृतैः रसतरंगिण्याः कृतेयं तरी ।। १ ।। आनन्दरामविबुधः प्रथितः परो यः काव्याद्यलङ्क तिरसादिविभावकेषु । तत्सूनुना भगवता विदुषा कृतेयं टोकाऽधुना रसविवेकवतां मुदे स्तात् ॥ २ ॥ ये मल्लिनाथकविकल्पितसम्प्रदायशिक्षाविलासरसिका विबुधा धरायाम् । ते [ नः ] कृति रसविवेकवतीमथेमां दृष्ट्वा प्रहृष्टमनसः सुतरां भवन्तु ॥ ३ ॥
x अधीताऽऽशाधरगुरोर्यथा रसतरङ्गिणी । तथैव रचिता तस्याष्टोकेयं कृतिनां मुदे ।। ५ ।। चन्द्राब्ध्यष्टेन्दुसंज्ञेब्दे १८४१ सप्तखाद्रीन्दुजे शके १७०७ ।
ज्येष्ठ शुक्लनवम्यां च जातेयं सकला शुभा ।। ६ ।। इति श्रीमहोपाध्यायावटंकाऽऽनन्दरामभट्टात्मजभगवद्भट्टविरचितायां रसतर. ङ्गिणीव्याख्यायां नूतनतरीसमाख्यायामष्टमस्तरङ्गः सम्पूर्णम् ।। ८ ।।
इति श्रीरसतरंगिणीटीकाया
X
OPENING:
2475. रुद्रटालङ्कारटिप्पणकम् निःशेषापि त्रिलोकी विनयपरतया सनमन्ती पुरस्ताद् ,
यस्यांहि सत्कांगुलिविमल' 'दर्शसंक्रान्त तिस्वा । लीना यदभवमहारोति भीत्येव भाति ,
श्रीमन्नाभेयदेवः स भवतु भवतां शर्मणे कर्ममुक्तः ॥ पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि ।
संक्षिप्ततरं रुद्रटकाव्यालङ्कारटिप्पणकम् ।। इति नमिसाधुविरचिते रुद्रटालङ्कारटिप्पणके पञ्चदशोऽध्यायः समाप्त: । [f.54)
CLOSING:
COLOPHON :
एवं रुद्रटकाव्यालङ्क तिटिप्पणकविरचना। बोधाद्वितथं विवृतं किमपीह यन्महामतिभिः ।। संशोधनीयमखिलं रचिताञ्जलि रेखया चेह ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org